SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3763 मित्याशङ्कयेक्षणश्रवणात् चिदाचच्छरीरकस्य परस्य सर्वसालक्षण्यसम्भवाच्च सच्छब्दवाच्यः परमात्मेति सिद्धान्तः ॥ Colophon: इति वाधूलश्रीमहाचार्यविरचिते श्रीभाष्योपन्यासे तृतीयस्याध्यायस्य चतुर्थः पादः ॥ समाप्तश्चाध्यायः ॥ End: सङ्कल्पादेव तच्छ्रतेरित्यत्र सत्यसङ्कल्पत्वेन वर्ण्यमानानां राज्ञां कार्यनिष्पत्तादन्ने(प्पादने)प्रयत्नसापेक्षत्वदर्शनान्मुक्तस्य सत्यसङ्कल्पस्यापि पितृलोकादि सृष्टं (ष्टिः) प्रयत्नसापेक्षेत्याशङ्कय सङ्कल्पादेव पितरस्समुत्तिष्ठन्तीत्यवधारणात्. ___No. 4977. ब्रह्मसूत्राधिकरणसूत्रकारिका. BRAHMASUTRADHIKARANAKARIKA Pages, 8. Lines, 6 on a page. Begins on fol. 110 of the MS. describe ander No. 4056. Complete. This work gives in verse the topical division and arrangement of the aphorisms in the Brahmasutra as adopted by the followers of Riminuja's Visistidvaita-Veilinta. Beginning: प्रपद्ये प्रणवाकारं भाष्यं रङ्गमिवापरम् ।। परस्य ब्रह्मणो यत्र शेषित्वं स्फुटमीक्ष्यते ॥ शारीरकाधिकरणसूत्रसङ्ख्या प्रकीर्त्यते । रामानुजार्यभाप्योक्तरीत्या पादेष्वनुक्रमात् ।। अथातो ब्रह्मजन्मादिशास्त्रतत्तुसमन्वये । चतुष्के धिकृतीनां स्यात्सूत्रमेकैकमीरितम् ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy