SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3762 A DESCRIPTIVE CATALOGUE OF प्रयोजनविरहे प्राज्ञानां प्रबन्ड्रयत्नसाध्यप्रबन्धप्रणयनानुपपत्तेः । तच्चोभयमत्र न संभवति ; तथा हि प्रयोजनं हि द्विविधम् - स्वप्रयोजनं परप्रयोजनचेति । पुनस्तत् द्विविधम्दृष्टमदृष्टञ्चति । दृष्टं तावत् ख्यातिलाभपूजादिकं भाष्य - कारस्य न प्रयोजनीभवितुमर्हति । तस्य वीतरागैर्मुमुक्षुभिरुपेक्षणीयत्वात् । End: नापि सप्तमः भाष्यान्तराणामार्षव्याख्यानातिलचित्वस्य तेषु तेषु प्रदेशेषु सुस्पष्टत्वेन असाम्प्रदायिकाथप्रतिपादकत्वेन अनादरणीयत्वात् । अतस्तत्त्वज्ञानोत्पादनमुखेन परोज्जीवनमेव प्रबन्धप्रणयनप्रयोजनम् । तदुजिजीवयिषैव हेतुः । अतो हेतुप्रयोजनसद्भावात् भाष्यारम्भ उपपन्न इति परैरपरिशीलितः पन्थाः ॥ No. 4976. ब्रह्मसूत्रभाष्योपन्यासः. BRAHMASUTRABHASYOPANYASA H. Pages, 68. Lines, 8 on a page. Begins on fol. 60a of the MS. described under No. 4973. A dissertation on the Śrī-bhāsya of Rámännja; by Mahācārya of Vadhulagötra. Wanting in the beginning and breaks off in the 4th Pāda of the 4th Adhyāya. Beginning: पुरुषार्थत्वाद्ब्रह्मणश्शास्त्रप्रमाण कत्वं सम्भवतीत्युक्तम् । एवं चतुस्सूत्र्या वेदान्तवाक्यानां ब्रह्मप्रामाण्यरूपपरीक्ष्यतापरिकरस्थापनमुक्तम् । अथाप्रमेयविशेषणपरीक्षा क्रियते । तत्रेक्षत्यधिकरण(रणेन) सदेव सौम्येदमग्र आसीदित्यत्र सच्छब्दवाच्यस्येदंशब्दवाच्यमचेतनं प्रति कारणत्वात् कार्यसाजात्यावश्यम्भावाच्चाचेतनं प्रधानमेव सच्छब्दप्रतिपाद्यं कारण For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy