SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3757 महर्षेः कीर्तनात्तस्येत्युक्त्वा(क्त्या) म(य)न्नाम्नि कीर्तिते । नमस्कुर्वन्ति सत्त्वस्था विमतस्थाश्च विन्दते ॥ तस्य श्रीपादयोन्य॑स्य स्वस्य बुद्धिं तदात्मजः । कुरुते लक्ष्मणो हृद्यां गुरुभावप्रकाशिकाम् ।। चम्पकेशार्यकलितां गुरुतत्त्वप्रकाशिकाम् । सद्भिराज्ञापिता शश्वत्समारब्धा बुधैर्मुहुः ।। श्रुतप्रकाशिकाव्याख्या तत्प्रसादात्समाप्यताम् । यत्रास्ते तूलिकासूक्तिक्कुर्वे तत्र तन्मुखात् ।। अथ व्याख्यानभूततूलिकासूक्तिर्व्याख्यायते । अत्र तावडरदमित्यादिप्रथमश्लोकावतारिका महागुरुभिरित्थमनुगृहीतावाग्विजयिसूनुस्सुदर्शनापरनामा भट्टार्यवर्यः श्रीमच्छाररिकं भाप्यं व्या. चिख्यासुः प्रारिप्सितस्य ग्रन्थस्य अविघ्नपरिसमाप्तिप्रचयगमनार्थमिष्टदेवतोपासनात्मकं मङ्गलमाचरतीति । End : __ज्ञानी त्वात्मैव मे मतमित्यत्र मतशब्दे नपुंसकलिङ्गस्यार्षत्वेन निर्वाहसम्भवादितिशब्दाध्याहारो न युक्त इत्याशङ्कयाध्याहारं समर्थ. यिष्यन् तन्मूलभूतानुपपत्तिप्रदर्शनमुखेन परकीयनिर्वाहं तावन्निरस्यति---- मतमिति नपुंसकत्वादिति । अप्रसिद्ध इति । सर्वजनीनगीतोपनिषदध्येतृसंप्रदायविरुद्ध इत्यर्थः । किं च मत इति पाठकल्पने छान्द. No. 4971. ब्रह्मसूत्रभाष्यव्याख्या. BRAHMASŪTRABHĀŞYAVYÄKHYĀ. · Substance, palm-loaf. Size, 165 X 14 inches. Pages, 333. Lines, 7 on a page. Character, Grantha. Condition, good. Appearance, new. To the end of Jyotiradhikarana in the first Adhyâya. A commentary on the Srībbáşya of Rāmānujācārya; by Sundararajadesika. 382 For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy