SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3756 A DESCRIPTIVE CATALOGUE OF अयमत्राक्षेपप्रकारः-- प्रबन्धमारभमाणैः प्रबन्धारम्भे हेतुप्रयोजने प्रतिपादनीये । हेतुप्रयोजनविरहे प्राज्ञानां प्रबलयत्नसाध्यप्रबन्धप्रणयनानुपपत्तेः । तच्चोभय. मत्र न सम्भवति । तथा हि--प्रयोजनं द्विविधम् - स्वप्रयोजनं परप्रयोजनं च । श्रीमान् रामानुजाचार्यो जगज्जीवातुरेधताम् । श्रीयादवाद्रिमाहात्म्ये साक्षाच्छेष इति श्रुतः ।। तस्य मातृष्वसुः पुत्रो विख्यातनिजवासभूः । तदाज्ञाफलिताचार्यसिंहासनधुरन्धरः ॥ ज्ञानभक्तिविरक्त्युक्तिवृत्तिशुद्धमनश्चणैः । अस्मदाचार्यपर्यन्तैरष्टादशभिरद्भुतैः । औरसैरेव तनयैरेधमाननिजान्वयः ।। मूलं जीयात्कौशिकानां बालधन्विगुरुत्रयः । तदादिगुरुरत्नानामुत्तमो वेङ्कटाह्वयः ।। श्रीमद्राविडवेदान्तदोशकत्वाधिराज्यभाक् । श्रीसौम्यवरयोगीन्द्रप्रसादादन्यदुर्लभाम् ।। रजस्तमोविहीनात्मगुणज्ञगुरुगुम्भिताम् । शुद्धसत्त्वाभिधां भव्यां भजन विजयते गुरुः ॥ शुद्धसत्त्वाचार्यनामा तत्पुत्रो मे महागुरुः । अयनसिद्धसद्वृत्त्या ख्यातो विजयते तराम् ।। श्रीवैष्णवं पुरस्कुर्वन् पूजां प्राप्नोति यस्सदा । न तिरस्कुरुते वापि प्रमादादपि वैष्णवम् || वेदान्तद्वयसारार्थान् विशदीकुरुते च यः ।. स्वाचार्यपादाब्जयुगं ध्यायन् प्रतिपदं मुदा ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy