SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TJIE SANSKRIT MANUSORIPTS. 3765 The transcription of this manuscript was finished by Désikadása, on the 2 Ith day of Vršcika in the year Virõdhikrt. Beginning : सर्वत्र प्रसिद्धोपदेशात् । पादानुयायिनोऽर्थस्येति । चिदचिद्विलक्षणकारणास्तित्वस्येत्यर्थः । नन्वर्थभेदादेव पादक्रमोपपतौ सङ्गतिः कुतस्सूत्रकाराभिमतेत्याशङ्कयाहपादभेदो ह्यर्थभेदादिति । न तु क्रमविशेष इति भावः । End: ___ अनुदाहृतवाक्यानामतत्परत्वमिति । अनुदाहृतवाक्यानां परमाण्वादिपरत्वाभाव इत्यर्थः । इन्द्रियाणामपि तच्छरीरत्वमुक्तमिति । स्थानादिव्यपदेशाचेति सूत्र इति भावः ॥ Colophon: इति श्रीमत्तातार्यचरणारविन्दचञ्चरीकस्य श्रीमद्वरदविष्णुसूरेः कृतौ श्रुतप्रकाशिकाव्याख्यायां भावप्रकाशिकायां प्रथमस्याध्यायस्य चतुर्थः पादः ॥ समाप्तश्चाध्यायः ॥ No. 4970. श्रुतप्रकाशिकाव्याख्या-गुरुभावप्रकाशिका. SRUTAPRAKISIKIVYĀKILA: GURUBHĀVAPRAKÄSIKĀ. Substanca, paper. Size, 9 x 7 inches. Piges, 86). Lunes, 16 on it page. Character, Dovanagari. Condition, good. Appearance, new. Incomplete. A commeutary on the Śruta prakasika of Sudarśanasuri; by Suddhasativa-Laksmandurya. Beginning: भगवान् भाष्यकारो भगवता बादरायणेन प्रणीतानां ब्रह्मसूत्राणामर्थ भाष्यमुखेन व्यवृणुत । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy