SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3747 श्रीलक्ष्मणार्यो जयताद्यतीन्द्रः खिलीकृतं यः खलु युक्तिगुल्मैः । दात्रैस्समीचीननयाभिधानैराम्नायमार्ग सुगमं चकार ।। यत् . . . सिद्धेति सूत्रभाष्ये कृता कृतिः । परप्रेरणयैवाद्या सर्वत्रासौ प्रसिध्यति ॥ यस्यातिप्रथितः पितात्रिकुलजो नाथाह्वयो भूतले विख्यातोऽध्वरनायिकी(के)ति जननी हस्त्यद्रिनाथाह्वयः । ज्येष्ठ(:) श्रेष्ठगुणोऽनुजो वरदराट् श्रीराममिश्रानुजः तेनाकारि नयप्रकाशकमिदं नाम्नेन्द्रजिद्वैरिणा ।। Colophon: इति श्रीमदात्रेयनाथसूरिसूनुना मेघनादारिना(ना) विरचितायां नयप्रकाशिकायां चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः ॥ No. 4959. ब्रह्मसूत्रभाष्यव्याख्या-मूलभावप्रकाशिका. BRAHMASUTRABHĀŞYAVYĀKHYA : MŪLABHAVAPRAKĀŠIKĀ. Substance, (Śrītāla) palm-leaf. Size, 193 x 24 inches. Pages, 68. Lines, 15 on a page. Character, Telngu. Condition, good. Appearance, old. Jijnasādhikarna. incomplete. This cominentary on the Srībbāşya is called Malabhavaprakäsiks. By Rangarāmānuja. Beginning : अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया। अञ्जना(च)लशृङ्गारमञ्जलिं (लि)मम गाहताम् ॥ वरदं द्विरदाद्रीशं श्रीनिधिं करुणानिधिम् । शरण्यं शरणं यामि प्रणतार्तिहरं हरिम् ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy