________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
3747 श्रीलक्ष्मणार्यो जयताद्यतीन्द्रः खिलीकृतं यः खलु युक्तिगुल्मैः । दात्रैस्समीचीननयाभिधानैराम्नायमार्ग सुगमं चकार ।।
यत् . . . सिद्धेति सूत्रभाष्ये कृता कृतिः । परप्रेरणयैवाद्या सर्वत्रासौ प्रसिध्यति ॥ यस्यातिप्रथितः पितात्रिकुलजो नाथाह्वयो भूतले विख्यातोऽध्वरनायिकी(के)ति जननी हस्त्यद्रिनाथाह्वयः । ज्येष्ठ(:) श्रेष्ठगुणोऽनुजो वरदराट् श्रीराममिश्रानुजः
तेनाकारि नयप्रकाशकमिदं नाम्नेन्द्रजिद्वैरिणा ।। Colophon:
इति श्रीमदात्रेयनाथसूरिसूनुना मेघनादारिना(ना) विरचितायां नयप्रकाशिकायां चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः ॥
No. 4959. ब्रह्मसूत्रभाष्यव्याख्या-मूलभावप्रकाशिका. BRAHMASUTRABHĀŞYAVYĀKHYA :
MŪLABHAVAPRAKĀŠIKĀ. Substance, (Śrītāla) palm-leaf. Size, 193 x 24 inches. Pages, 68.
Lines, 15 on a page. Character, Telngu. Condition, good. Appearance, old. Jijnasādhikarna. incomplete. This cominentary on the Srībbāşya is called Malabhavaprakäsiks.
By Rangarāmānuja. Beginning :
अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया। अञ्जना(च)लशृङ्गारमञ्जलिं (लि)मम गाहताम् ॥ वरदं द्विरदाद्रीशं श्रीनिधिं करुणानिधिम् । शरण्यं शरणं यामि प्रणतार्तिहरं हरिम् ।।
For Private and Personal Use Only