SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3746 A DESCRIPTIVE CATALOGUE OF अत्यन्तगहनं भाष्यमुपादायापि शब्दतः । अन्यत्रापि यथायोग्यं तद्व्याख्या क्रियते स्फुटम् ।। कर्ममीमांसानभिज्ञज्ञापनाय यथोचितम् । तत्र तत्र प्रदृश्य(दW)न्ते न्यायास्तत्रोदिता अपि । अन्या अपि च वैचित्र्यो निरीक्ष्या ग्रन्थ एव तु । प्रणम्य याचे भूयोऽपि प्राज्ञानस्य निरीक्षणम् ॥ प्रणिपातप्रसन्ना हि साधवोऽभीष्टदायिनः । ग्रन्थस्योपक्रमे निर्विघ्नपरिसमाप्तयर्थ प्रचयगमनार्थ च स्वाभीष्टपरदेवतानुस्मृतिरूपां भक्तिं शब्दाप्रार्थयमाना भाष्यकृत(:) श्रोतृशिष्य बुद्धिसमाधानाय चार्थाच्छास्त्रप्रतिपाद्यार्थ सङ्ग्रहन्त्यखिलेतिश्लोकेन । प्राचामाचार्याणां ग्रन्थारम्भे स्वेष्टदेवताविषयनमस्काराद्यन्यतमाचारात् तदनुष्ठेयता सिद्धा । एवं जगतस्तदधीनत्वतत्कार्यत्वादिप्रतिपादनमुखेनातादधीन्यातत्कायत्वव्युदासाद्ब्रह्मैककार्यत्व स्थिरीकृतं चतुर्थपादेनेति । अयं च विभागस्सम्प्रदायसिद्धत्वादुपपन्नत्वाच्चानुसन्धेयः ।। Colophon: इति प्रथमाध्यायस्य चतुर्थः पादः । . . . . . . . द्धारभेदात्कार्यपरान्वितस्वार्थाभिधाने अन्येषाम् ; लिङादे(दि)स्तु कार्याभिधाने व्युत्पद्यत इति चेत् निष्कृष्याभिधानप्र. दर्शनपरत्वात्तद्रन्थस्य. End: तदैश्वर्यस्य परमात्मगुणानुभवमात्रविषयत्वमित्येतत्सर्व निरवद्यत्वेन सर्वत्र प्रसिद्धम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy