SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3745 No. 4958. ब्रह्मसूत्रभाष्यव्याख्या-नयप्रकाशिका. BRAHMASŪTRABHÄŞYA VYAKHYA: NAYAPRAKÄSIKĀ. 3ubstance. paper. Size, 13 x 8 inches. Pages, 1213. Lines, 20 on a page. Character, Grantha. Condition, good. Appearance, new. Adhyāyas 1 and 4 complete. A commentary on the Srībháşya ; by Mēghanādāri, son of Nātha (Nāthamuni) and Adhvaranāyikā of Atrēyagotra. The names of his brothers are Hastyadrinātha, Varadarāt and Rămamisra. Beginning: श्रीमदात्रेयनाथार्यान् गुरून् नः परमान् गुरून् । श्रीरामप्रमुखान् सर्वान् श्रीमद्रामानुजं मुनिम् ।। प्रणम्य लक्ष्मणार्यस्य भाण्ये त्रय्यन्तगोचरे । गम्भीरेऽतिनिगूढानां नयानां तु प्रकाशने ॥ प्रयत्नः क्रियते बुद्धया तत्प्रसादसमुत्थया । यथाश्रुतं यथाशक्ति मेघनादारिणा मया ॥ आचार्याणां निबन्धेषु प्राचां प्रौढेषु सत्वपि । विवृतौ भाष्यशब्दानां यतस्तेषामुपक्षयः || भाष्यस्यापि च सूत्राणां पाठगत्यनुधावनात् । शङ्कोत्तरत्वात्तेषां च पूर्वराद्धान्तपक्षयोः ।। व्यामिश्रत्वादुपन्यासो मन्दधीभिर्न शक्यते । तेषां चाप्य(ति)सङ्कोचाद्दीपग्रन्थेऽपि कृत्स्नशः ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy