SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8748. A DESCRIPTIVE CATALOGUE OF बहिरन्तस्तमश्छेदि ज्योतिर्वन्दे सुदर्शनम् । येनाव्याहतसङ्कल्पं वस्तु लक्ष्मीधरं विदुः ॥ सम्यङ्न्यायकलापेन महता भारतेन च । . उपबृंहितवेदाय नमो व्यासाय विष्णवे ।। तस्मै रामानुजार्याय नमः परमयोगिने । यः श्रुतिस्मृतिसूत्राणामन्तवरमशीशमत् ।। प्रपद्ये प्रणवाकारं भाष्यं रङ्गमिवापरम् । परस्य ब्रह्मणो यत्र शेषित्वं स्फुटमिष्यते ।। अविस्मृतास्सुगम्भीरा रामानुजमुनेर्गिरः । दर्शयन्तु प्रभावेण स्वभावमखिलं दृढम् ।। इह खलु भगवान् भाष्यकारः कुमतिकलुषितं शारीरकं शास्त्रं लोकानुजिघृक्षया पूर्वाचार्यमतानुसारेण व्याचिख्यासुर्भाष्यनिर्णयम(यौ)पयिकशारीरकार्थतत्त्वज्ञानस्य यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्याः प्रकाशन्ते महात्मनः ।। भक्त्या त्वनन्यया शक्यः अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परं तपः ॥ इत्यादिप्रमाणैर्भगवद्भक्तिसाध्यत्वं मन्वानः प्रारिप्सितग्रन्थस्याविघ्न परिसमाप्तिप्रचयगमनाय शिष्टाचारप्राप्तं भगवद्भक्त्याशीरूपं मङ्गलमाचरतिअखिलेत्यादिना । भगवबोधायनवृत्तिसङ्ग्रहात्मकटङ्कद्रमिडादिपूर्वाचार्यग्रन्थमूलकत्वेन खभाष(ष्य)स्य अतथाभूतशङ्करभाष्यादिभ्यो वैलक्षण्यप्रदर्शनमुखेन खक For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy