SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. End: अव्याद्योऽयमदृष्टपूर्वकरटप्रेक्षाक्षणाकम्पितस्वेदाद्रकृतकुङ्कमारुणरुचामुद्वीक्ष्य संरम्भतः । मत्वा ध्वाङ्क्षविदारितां प्रणयिनीमस्त्रेण तार्णेन यो विव्याधारिदृशं प्रियाहसितसप्रज्ञोऽपि सत्यत्रतः ॥ प्रणम्य श्रीहयग्रीवचरणाम्भोरुहद्वयम् । ब्रह्मलक्षणवाक्यार्थः सङ्ग्रहेण प्रकाश्यते ॥ परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् । तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयत इति प्रत्यक्षादिवेद्यानामैहिकक्रियाफलानामिव कृतकत्वाविशेषेण श्रुतिवेद्यानां पारत्रिक क्रियाफलानामपि अनित्यत्वस्य श्रुत्यैव निश्चिततत्वात् वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णन्तमसस्तु पारे । तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते । Acharya Shri Kailassagarsuri Gyanmandir " वेदनं ब्रह्मस्वरूपनिरूपकलक्षणवाक्यार्थविचारेण विना न सम्भवतीति लक्षणबाक्यार्थविचार एवात्र क्रियते । 3533 तस्मात्सत्यं ज्ञानमनन्तं ब्रह्मेति लक्षणवाक्येन परस्य ब्रह्मणो नारायणस्य सत्यत्वैकरूपत्वस्वयंप्रकाशत्वसर्वव्यापकत्वलक्षाणा गुणा एव स्वरूपनिरूपकाः प्रतिपाद्यन्त इति ॥ For Private and Personal Use Only Colophon: इति श्रीसर्वतन्त्र स्वतन्त्र भगवद्रामानुजाचार्यसिद्धान्तधुरन्धरश्रीशठारिसूरिचरणारविन्द सेवासमधिगतवेदान्त सुधारसस्य श्रीशठकोपमुनेः कृतिषु वाक्यार्थसङ्ग्रहः समाप्तः ॥ श्रियः पुरुषकारत्वमुपायत्वं तु तत्पतेः । तथाधिकारिनिष्ठां[नां] च सोपायान्तरदूषणम् ॥
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy