SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3734 A DESCRIPTIVE CATALOGUE OF श्रीमद्भागवतानां तु वैलक्षण्ययुजां सताम् । गौरवं सत्प्रपन्नानां दिनचर्यानुवर्तनम् ॥ सदाचार्यस्वरूपेण सह तच्छिष्यलक्षणम् । निर्हेतुककृपापूरवैभवं परमं पदम् ।। इमानर्थविशेषान् यो वाक्यालङ्कतिगोचरान् । अकरोसत्पदद्वन्द्वं सदा चित्ते करोम्यहम् ।। No. 4940. ब्रह्मविद्याविजयः, BRAHMAVIDYAVIJAYAH. Substance, paper. Size, 111 x 8 inches. Pages, 221. Lines, 20 on a page. Character, Grantha. Condition, good. Appear. ance, new. Complete. A polemical treatise on the identification of the Supreme Being of the Vēdānta with Vişņu ; by Rāmánujadása alias Mahācārya of Vadhālagātra, pupil of Srinivasācārya. Beginning: पुरुषे ब्रह्मविद्यानां मुण्डकेन स्वयम्परः । ख्यापितं ख्यापयन्त्येताः स्वं भावं पुरुषे खयम् ॥ परविद्या तावद्भगवन्निष्ठा पुरुषश्रुत्यभ्यासात् । अक्षरपुरुषशब्दे सामानाधिकरण्यादमृतशब्दादेकर्षिशब्दात्प्रत्यभिज्ञानाल्लिङ्गादुपबृंहणाच । End: ___ अत्रोदाहृतानामनुदाहृतानाञ्चोपनिषदां वारसिकपदयोजनानुगुणं तात्पर्यरहस्यं मदीयोपनिषन्मङ्गलदीपिकायां द्रष्टव्यम् ॥ Colophon : । इति श्रीवाधूलकुलतिलकश्रीनिवासाचार्यपादसेवासमधिगतपरापरतत्त्वयाथात्म्येन तदेकदेवतेन तच्चरणपरायणेन तत्प्रसादलब्धमहाचार्यापरनामधेयेन रामानुजदासेन विरचिते वेदान्तविजये ब्रह्मविद्याविजयो द्वितीयः ।। ब्रह्मविद्याविजयस्समाप्तः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy