SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3732 Beginning: www.kobatirth.org End: Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF भुवनजननस्थेमध्वंसादिलीलमनाकुलं यदुगिरितटाधारं नत्वा श्रिय पतिमञ्जसा । यतिपतिपदाम्भोजे बद्धान्तरङ्गमचश्चलं कलयति मुदानन्तार्यो ब्रह्मलक्ष्मनिरूपणम् || जगज्जन्मादिकारणत्वं ब्रह्मणो लक्षणमिति वेदान्तोदन्तः । तथा च सूत्रम् " जन्माद्यस्य यतः " इति । ननु सत्यं ज्ञानमित्यादिलक्षणस्यापि श्रुतिसिद्धत्वात् तदेव कथं न सूत्रितमिति चेदत्र श्रुतप्रकाशिकानुसारिणः- यद्धर्मावच्छिन्नविषयतान्तः पातिविषयता मोक्षजनकतावच्छेदकविषयताव्यापिका तादृशधर्मावच्छिन्नमेव सूत्रकृता विवक्षितम् ॥ तद्विषयिताव्यापकविषयितानिरूपकत्वस्यैव तद्वटकतारूपत्वात् जन्मादिसमुदाय निरूपित कारणतात्वमित्याकारकज्ञाने जन्मादिनिरूपितकारणतात्वविषयिताविरहादिति सङ्क्षेपः ॥ No. 4939. ब्रह्मलक्षणवाक्यार्थः. BRAHMATAKSANAVAKYARTHAH. Substance, palm leaf. Size, 15g x 1g inches. Pages, 76. Lines, 6 on a page. Character, Telugu. Condition, injured. Appearance, old. Begins on fol. 1a. The other work herein is Brahmajñāna nirasa 39a. "Complete. An explanatory treatise on the meaning of the scriptural passages describing the characteristics of the Brahman. By Sathaköpa-muni, a disciple of Sathari-suri. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy