SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 3731 Beginning : मुरहरचरणाब्जध्यानधारां विधाय प्रथितयतिपतिश्रीपादपद्मं प्रणम्य । विशदतममनन्ताचार्यवर्यः प्रसिद्धां प्रकटयति विविक्तं ब्रह्मशब्दस्य श क्तिम् ॥ इह तावद्ब्रह्मशब्दप्रवृत्तिनिमित्तं विचार्यते-स्वावच्छिन्नाश्रयत्वस्वावच्छिन्नाश्रयाश्रयत्वस्वावच्छिन्नप्रयोजकसङ्कल्पवत्त्वैतत्रितयसम्बन्धेन परममहत्परिमाण त्व वत्त्वरूपं बृहत्त्वमेव ब्रह्मपदप्रवृत्तिनिमित्तम् । ब्रह्मणश्च विभुत्वेन परममहत्परिमाणाश्रयत्वात् । End: ___ प्रकृते अर्थसामान्यपदेन ब्रह्मविशेष्यकाचेतनत्वाद्यवच्छिन्नभेदकूटविधेयकानुमितिजनकतावच्छेदकप्रकारताश्रयत्वस्यैव विवक्षणेन जगत्कारणत्वे तदभावेन व्याभिचाराभावात् । तादृशजन्मायधिकरणटीकावाक्यं च सोपपत्तिकं व्याख्यातं लक्षण इत्यलमि(म)तिविस्तरेण ॥ इति ब्रह्मशक्तिवादः ॥ Colophon: शेषार्यवंशरत्नेन यादवाद्रिनिवासिना । अनन्तार्येण रचितो वादीर्थोऽयं विजृम्भताम् । No. 4938. ब्रह्मलक्ष्मनिरूपणम्, BRAHMALAKŞMANIRŪPAŅAM. Pages, 24. Lines, 7 on a page. Begins on fol. 1a of the MS. described under No. 4171. Complete. A discussion determining the characteristics of the Supreme Brahmau. By Ananticārya. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy