SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3726 A DESCRIPTIVE CATALOGUE OF No. 4932. प्रणवदर्पणः. PRANAVADARPANAH. Substance, paper. Size, 181 x 81 inches. Pages, 52. Lines, 28 on a page. Character, Telugu. Condition, good. Appearance, new. Begins on fol. 40a. The other works herein are Lalitābhāşya 1a, Tarkacandrika 66a. Complete in 2 Paricchēdas. Herein the author comes to the conclusion that the syllable Ôm does not form part of the aphorisms in Badarāyaṇa's Brabmasūtras: by Srinivāsācārya, son of Srisaila-Tātayācārya and Lakşmi, and pupil of Śrīnivāsādhvarin of Kauņqinyagötra. Beginning: अथ स्यान्न ब्रूमो वयमसंहितानिर्देशोऽनुषङ्गे प्रमाणमिति ; तघुदाहृतश्रुतिबलादथातश्शब्दतुल्यतया प्रथमसूत्रादावुच्चारणीयतयावगत ओङ्कारे तद्वदेवावयवत्वात्संहिताया निर्देष्टव्येऽपि स्रवत्यनोङ्कतं पूर्व पर[]स्ताच्च विशीर्यत इति श्रुतिबलात्प्रथमसूत्रोपक्रमगत एवोङ्कारस्तदुपसंहारे जन्मादिसूत्राद्यन्तयोश्च क्रमादनुष्ठातव्यमित्यमुमर्थ संसूचयितुं सूत्रकारेणासंहितानिर्देशः कृत इति ब्रूम इति । मैवम्---- ___ असंहितावादस्यैवानुपलब्धिबाधे तत्त्वस्योक्तत्वात् स्मृतिप्राप्तोपजीवनेन श्रुतेरनुषङ्गपरत्वकथनस्योपहास्यत्वाच्च । End : पदगतावयवत्वस्यैवेदं लक्षणमिति मानान्तरप्रयोज्यं मन्त्रान्तिमत्रतादौ तदवयवत्वेऽपि न दोषः । विस्तरस्त्वन्यत्रेति सर्वमवदातम् ॥ सूत्रावयवतामाद्ये प्रणवे व्याहरन्ति ये । प्रणवे विस्तरं न्यायं सम्यगेतेऽभिजानते ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy