SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3725 विधिरुतानुवाद इति विशये यच्छब्दानुबन्धादनुवाद इति पूर्वपक्षं कृत्वा अन्यतः प्राप्तस्यैवानुवादसम्भवादष्टाकपालादीना. . No. 4931. पूर्वोत्तरमीमांसैककण्ठ्यम्. PURVOTTARAMIMĀNSAIKAK ANTHYAM. Pages, 9. Lines, 9 on a page. Begins on fol. 32, of the MS. desoribed under No. 4930. Incomplete. Similar to the atiove. Beginning: विहितमनयमर्थ यः पुमर्थश्चतुर्भिः . सफलयति वदान्यः स्वप्रसादेन देवः । निखिलनिगमवेद्ये सिध्यतु श्रीसखेऽस्मिन् भगवति निरवद्ये भक्तिरात्यन्तिकी नः ॥ स जयति जैमिनिरादौ जयति पुनः काशकृत्लोऽपि । नारायणावतारो जयति परं बादरायणः श्रीमान् ।। निर्मत्सरा निशमयन्त्विदमादरेण कर्माधिकारनयसूत्रगति समीचीम् । शारीरकेण घटयत्ययमस्मदुक्त्या देवस्तुरङ्गवदनो जगदन्तरात्मा ।। अथातो धर्मजिज्ञासेत्यारभ्यानावृत्तिश्शब्दादनावृत्तिश्शब्दादित्येवमन्तं विंशतिलक्षणमेकं शास्त्रम् । वा(सा)हि मीमांसा वेदवाक्यार्थविचारात्मिका. End : - श्रावयितृवच्च तस्याप्यवसरसंभवात् । न हि ब्रह्मचारिणः श्रावकत्वं तस्य श्रोतृदशार्थत्वात् । अस्य तु यदि श्रवणावसरः कस्तस्य श्रवणे विरोधः? वृत्त्यर्थ तस्याध्ययनादिकं विहितामिति चेत् श्रोतुर्यइच्छालब्धेः कुलमागते. 330 For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy