SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. सूर्यानुगुण्यगुण्येषु सूत्रेष्वकृतबुद्धयः । तारावतारमिथ (च्छन्त ) स्सत्यं ध्वान्तानुवर्तिनः ॥ उदक्षरतया व्याख्यामुदासीयां वदन्ति ये ! उदक्षरत्वमेतेषां वदन्ति सुधियो बुधाः ॥ सूत्रोत्सादोऽन्यथापाठस्तद्भेदश्च तदेकता । अपार्थत्वमसाङ्गत्यं व्युत्क्रमश्च विरोधिता ॥ Acharya Shri Kailassagarsuri Gyanmandir पौनरुक्त्यं द्वयोरैक्यमेकं द्वैधं नयेष्विति । व्यक्तं सर्वमिदं सम्यक् तत्त्वमूताय (एव) दर्शिनाम् ॥ अदूष्यं श्रीभाष्यं विमतिवशता (तो) दूष्यमिति ये वदन्त्येतान्मान्यानपि न बहुमन्ते ( न्ये) मतिमतः । अपार्थेष्वत्यर्थं निहित हृदयांस्तान् सहृदयं ( यतो ) विष्णुः कृष्णः स्व (सु) मतिमिह पुष्णात्यनुपदम् ॥ त्रय्यन्तसन्ततिपदे बहुधा प्रवृत्तां ध्वान्तानुवृत्तिमपहत्य गुरुप्रसादात् । भास्वद्यतीन्द्रकृपया च कथं यदेतत् सन्तो निरीक्ष्य दयया मुदमा[श्रयन्तु ॥ तन्त्रस्वातन्त्र्यपूर्ना (र्णा) ण्णयगुरुतनयात्तातयार्यात्प्रसूतः कौण्डिन्य श्रीनिवासाध्वरिवरकरुणावाप्तभाष्यार्थवित्तः । लक्ष्म्यम्बागर्भजन्यस्स्वसहजकृपया न्यस्तशास्त्रप्रशस्तिः श्रीशैल श्रीनिवासोऽतनुत कृतिमिमां प्रीतये विश्वमूर्तेः || 330-A 3727 Colophon : इति श्रीशैलश्रीनिवासार्यविरचिते प्रणवदर्पणे द्वितीयः परिच्छेदः । प्रणवदर्पणं समाप्तम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy