SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3716 A DESCRIPTIVE CATALOGUE OF End: तथा च दृश्यत इति । जातिरिति शेषः । चक्षुषा दृश्यत इति योजना । जातिविज्ञानजनकत्वमिति । यथोदितं जातिविजातिविज्ञानजनकत्वं चक्षुषो युज्यत इति भावः ।। न काप्यतः परमदृश्यत कोशशेषः तच्छेषपूरणकृतिः परिहासहेतुः । ज्ञातव्यमन्यदपि तैर्निरणायि सम्यग्ग्रन्थान्तरेग्विति न किचिदिहास्ति चि न्त्यम् ॥ श्रीरामानुजभाष्याध्वा येन निष्कण्टकीकृतः । जयन्तु कृतयस्तस्य निगमान्तगुरोश्शुभाः ॥ No. 4928. न्यायसिद्धाञ्जनव्याख्या. NYÁYASIDDHĀRJANAVYÁKHYĂ. Pages, 164. Lines, 9 on a page. Begins on fol. 1a of the MS. described under No. 4920. Trigunadravyaparicchēda and Jivaparicchēda only complete. Same work as the above. No. 4924. पञ्चकोशविचारः. PAÑCAKOŚAVICĀRAIL Pages, 18. Lines, 8 on a page. Begins on fol. 231a of the MS. described under No. 1859. An investigation into the nature of the five sheaths of the soul according to Visistadvaita-Vedanta.. Incomplete. Beginning: ___ कामव्यसनपीडिताः स्त्रीपुरुषा अन्योन्यं योनिमेटूसंस्पर्श कुर्वते । ततश्च कालकर्मसम्बन्धनिबन्धनमृतुकाले पुरुषशरीरगतशुक्लं मेढूद्वारा विनिस्सृतं सत् योनिद्वारा स्त्रीगर्भाशये प्रविश्य शोणितेन सह मिलितं प्रथमेऽहनि कललाकारं द्वितीयेऽहनि बुबुदाकारोन्मुखं तृतीयेऽहनि बुहु For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy