SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3715 मम शारीरकस्वान्तविज्ञानं यत्कृपाफलम् । तं तातयार्यप्रवणं वात्स्यानन्तगुरुं श्रये ।। श्रीरामानुजभाष्याध्वा येन निष्कण्टकीकृतः । जयन्तु कृतयस्तस्य निगमान्तगुरोश्शुभाः ॥ श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्थवर्थो मे सन्निधत्तां सदा हृदि । चिकीर्षितस्य ग्रन्थस्याविघ्नपरिसमाप्त्यर्थशिष्टाचारप्राप्तं गुरुपरम्परास्मरणरूपं मङ्गळमाचरन् प्रेक्षावत्प्रवृत्त्यर्थ विषयप्रयोजनाधिकारिणश्च निदिशन् सिद्धाञ्जननामकरणे प्रवृत्तिानामत्तरूपं तत्सादृश्यं च व्यञ्जयन वेदान्ततात्पर्यपरिज्ञानकुशलसम्प्रदायाभिज्ञकर्तृकत्वेन ग्रन्थान्तरवैलक्षण्यं च दर्शयति-श्रीमद्वेङ्कटनायक इति । सिद्धाञ्जनपक्षे हि अत्यर्थमोहजनकपटलसंसर्गदृषितनयनानां यथावस्थितपदार्थनिरीक्षणोपयोगित्वम् । प्र. कृते च मोहसमूहव्यापनदूषितबुद्धीनां तत्त्वनिरीक्षणोपयोगित्वमिति द्रष्ट. व्यम् । तत्त्वस्य पूर्वाचार्यप्रदर्शितस्य निरीक्षणे भवदन्थस्य कथमुपयोग इत्याशङ्कयाह-सदसद्भूमिकेति । See under the next uumber for the end. ___No. 4922. न्यायसिद्धाञ्जनव्याख्यानम्. NYÁYASIDDHAÑJANAVYÅKHYĀNAM, Substance, palim-leaf. size, 188 x 1} inches. Pages, 279. Lines, 9 on a page. Character, trantha. Condition, slightly injured. Appearance, old. Contains Paricchēdas I to i complete. Same work as the above. See under the previons number for the heginning. Colophon: इति न्यायसिद्धाअनव्याख्याने बुद्धिपरिच्छेदः पञ्चमः ।। For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy