SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3717 दरूपं च सत् वारपक्षमासक्रमेण करचरणाद्यवयवसन्निवेशविशिष्टं शरीरं भूत्वा नवमे वा दशमे वा मासि जायते । ततश्च क्षीरादिसेवया प्रत्यहं वृद्धिमुपगतं जरारोगमरणादिदोषविदूषितं मांसास्थिमयमिदं स्तम्भवत्परिदृश्यमानं स्थूलशरीरमेवान्नमयकोशः । तदेतच्छरीरं शुक्कशोणितपरिणामरूपं मलमूत्रगर्तमत्यन्तापवित्रममङ्गलमनित्यं प्रतिक्षणमपायसहस्रसङ्कुलितं शास्त्राचार्योपदेशरहितानां यथाजातजनानां पशुसमानानां पुन: पुनश्शरीरानुवृत्त्यनुकूलकर्मकलापनिरतानां श्वसूकरादीनां मलमिव प्रेमालम्बनमपि । शास्त्रसद्गुरुशिक्षितानां पुरुषधौरेयाणां सर्वतो निर्विण्णानामेवजातीयशरीरानुवृत्तिनिवृत्तिकामानां क्रिमिकुलशतसङ्कलत्रणविदूषितमार्जालाद्दूरादेव सोद्वारं विसर्जनीयम्; न त्वादरणीयमिति सर्वेषां प्रत्यक्षमेवैतत् ॥ End : THE SANSKRIT MANUSCRIPTS. * नात्मा वपुः पार्थिवमिन्द्रियाणि देही ह्यसुर्वायुजलं हुताशः । मनोऽन्नमात्रं घिषणा च सत्त्वमहङ्कृतिः खं क्षितिरर्थसाम्या || इत्यादयः ॥ इति पञ्चकोशविचारे पञ्चमं प्रकरणम् || अथ भावाभेदान् विचारयामः * 新 Acharya Shri Kailassagarsuri Gyanmandir यदा तु ज्ञानाभ्यासिनो मुमुक्षोस्तव अस्मदुपदिष्टप्रकारेण प्राज्ञादित्रयस्य. No. 4925. परतत्त्वनिर्णयः. PARATATTVANIRNAYAH. Pages, 49. Lines, 6 on a page. Begins on fol. 21a of the MS. described under No. 4889. Incomplete. A Visiṣṭadvaita treatise which establishes that Narayana is the Supreme Brahman of the Vedanta. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy