SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3712 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF अत्र केचित्तु - यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ 1 न पश्य मृत्युं पश्यति न रोगं नोत दुःखतान् । सर्वे ह पश्यं पश्यति सर्वमाप्नोति । सोऽञ्जते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इत्यादिका मण्डू (मुण्ड) कच्छान्दोग्यतैत्ति (री) यकाः श्रुतीरुल्लङ्घ्य ब्रह्ममु क्योर्ज्ञान तारतम्यवन्ताविति वदन्ति कल्पयन्ति च जीवस्वरूपाणां मुक्तानन्दानां च परस्परतारतम्यम् । Acharya Shri Kailassagarsuri Gyanmandir End: न च मुक्तसामान्यानन्दस्य परिमाणं प्रतिपन्नमिति तदुपदेशस्यानपेक्षितत्वेऽपि मुक्तमनुष्यानन्दपरिमाणस्य प्रतिपन्नतया तदुपदेशोपे. No. 4917. न्यायसिद्धाञ्जनम्. NYAY ASIDDHANJANAM. 5. Substance, palm-leaf. on a page. Character, Telugu. Condition, good. new. Size, 15 X 1 inches. Pages, 216. Lines, 6 Appearance, Complete. A dissertation on Visiṣṭadvaita-Vedanta; by Vedantadesika. It is divided into six Paricchēdas as given below:-- (१) त्रिगुणद्रव्यपरिच्छेदः. (२) जीवपरिच्छेदः. (३) ईश्वरपरिच्छेदः. Beginning : जयति सकलविद्यावाहिनीजन्मशैलो जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी । निखिलकुमतिमायाकर्बरी बालसूर्यो निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः ॥ (४) नित्यविभूतिपरिच्छेदः. (५) बुद्धिपरिच्छेद:. (६) अद्रव्यपरिच्छेदः. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy