SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3713 TAE SANSKRIT MANUSCRIPTS. श्रीमान्वेङ्कटनायकश्श्रुतिशिरस्तात्पर्यपर्याप्तभीलेब्बार्थो वरदार्यपादरसिकाद्रामानुजाचार्यतः । बालानामतिवेलमोहपटलावष्टम्भसदिदृशां सम्यक्तत्त्वनिरूपणाय तनुते सत्तर्कसिद्धाञ्जनम् ।। सदसद्भूमिकाभेदैस्तत्तत्सिद्धान्तनाटकैः । उपलुप्तस्य तत्त्वस्य शुद्ध्यर्थोऽचमुपक्रमः ॥ यन्न्यायपरिशुध्यन्ते सङ्ग्रहेण प्रदर्शितम् । पुनस्तद्विस्तरेणात्र प्रमेयमभिदध्महे ॥ अशेषचिदचित्प्रकारं ब्रह्मैकमेव तत्त्वम् । तत्र प्रकारप्रकारिणोः प्रकाराणां च मिथो भेदेऽपि विशिष्टैक्यादिविवक्षया एकत्वव्यपदेशस्तदितरनिषेधश्च ; अन्यथा समस्तप्रमाणसकोभप्रसङ्गात् । इदमेव चेत्थंभूतं सामान्यतः प्रमाणविषयतया विशेषतः प्रकर्षण मेयम् । तथाच प्रमेयमुक्तन्तदन्तर्गतं सर्व द्रव्याद्रव्यात्मना विभक्तम् । End: तदुक्तम्-- भगवयामुनमुनिभिरागमप्रामाण्ये ततश्च सन्ततिस्मृत्यनुगृहीतेन चक्षुषा विज्ञायमानं ब्राह्मण्यं प्रत्यक्षत्वं न मुञ्चति । तथा च दृश्यते-नाना. सहकारिव्यपेक्षया चक्षुषो जातिविज्ञानजनकत्वं यथोदितमित्यादि । आगमान्तार्यसंभूतन्यायसिद्धाञ्जनं शिवम् । श्रोतृणामखिलार्थानां प्राप्त सर्वत्र भासते ॥ No. 4918. न्यायसिद्धाञ्जनम्, NYÁYASIDDHĀNJANAM. Substance, palm-leaf. Size, 18 x 13 inches. Pages, 222. Lines, 7 on a page. Character, Grantha. Condition, injured. Appear. ance, old. Complete. Same work as the above. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy