SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3710 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIFTIVE CATALOGUE OF इति हि गीयत इति भावः । नित्यैश्वर्यमहोदधिः निरवधिकविभूतियुक्तः स भगवान् षाट्गु (ड्गु) ण्यपरिपूर्णः नः अस्माकं निश्श्रेयसाय मोक्षायास्तु, परमपुरुषार्थहेतुर्भवत्वित्यर्थः ॥ Colophon : इति श्रीमद्वेदान्ताचार्यचरणारविन्दानुसन्धानविंशदप्रबोधेन भारद्वाज - कुलजलाधिकौस्तुभ श्रीदेवर। जाचार्यसूनुना श्रीनिवासद सेन विरचितायां न्यायपरिशुद्धिव्याख्यायामनुमानाध्याये चतुर्थं प्रमाणाभासाह्निकम् || यदुक्तेरुल्लासः कविकथकदर्पप्रशमनो यदीया (जि) श्रद्धा प्रगुणयति तत्त्वाध्यवसिति (म्) । प्रतिष्ठा तर्काणां भवति च यदूरीकरणतस्स वेदान्ताचार्यश्शमयतु ममाघं बहुमुखम् ॥ प्रवृद्धा भक्तिश्चेद्भवति परमाचार्यपदयो वयं तद्भक्तत्वादभिमतं (त) पदं वो यदि मताः । तदा दोषादर्शिप्रणयरससारेण मनसा परिग्राह्येयं स्यात्कृतिरनघभावास्सुमनसः ॥ No. 4915. न्यायपरिशुद्धिव्याख्या- न्यायसारः. NYAYAPARISUDDHIVYĀKHYĀ: NYAYASARAḤ. Substance, palm-leaf. Size, 163 x1 inches. Pages, 287. Lines, 8 on & page. Character, Grantha. Condition, slightly injured. Appearance, old. Pratyakça and Anumana only, complete. Same work as the above. No. 4916. न्यायरत्नावलिः. NYĀYARATNĀVALIH. Substance, palm-leaf. Size, 18 X 1 inches. Pages, 14. Lines, 8 on a page. Character, Grantha. Condition, much injured. Appearance, old. Police 8 to 12 contain a fragmeat of rome work dealing with MImarnga. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy