SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIE SANSKRIT MANUSCRIPTS. 3709 Beginning : गुरुपलिहारयष्टिं गुणरमणीयां सतां सदा हृद्याम् । श्रीमद्वेङ्कटनायकभूषितभागद्दयामयामि तमाम् ।। द्रमिडोपनिषद्देशिकमाधववंश्येन नीतिपरिशुद्धः । व्याख्या विशदार्थपदा विरच्यते श्रीनिवासदासेन ।। निरवधिकभावभरितं निगमान्तगुरोर्निबन्धनं को वा । वित्रणोत्यहं तु दूरे विणोमि (च) तत्र भक्त्यैव ॥ तत्रभगवान् परमकारुणिको भगवत्प्रसादलब्धवेदान्ताचार्यापरगुणसमाख्यः श्रीमान् वेङ्कटनाथो गुरुः स्वचिकीर्षितस्य न्यायपरिशुद्ध्याख्यग्रन्थस्य अविघ्नपरिसमाप्तये प्रचयगमनाय च-.. " मङ्गळाचारयुक्तानां नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चैव विनिपातो न विद्यते ।।" हाते शास्त्रोपोद्वलितशिष्टाचारपरम्पराप्राप्तं गुरुपरम्परावन्दनरूपं मङ्गळमाचरन् विषयत्रयोजने निर्दिशति-पत्युस्संयमिनामिति । संयमिनां पत्युर्यतिपतेर्भगवतो भाष्यकारस्य । चरणौ प्रणम्य । End: यस्मिन् भगवति पुरुषं पश्यति सति तस्य तत्त्वनिर्णयः कथासु विजयश्च भवतः. जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्त्विकस्स तु विज्ञाम्सोक्षार्थचिन्तकः ।। इति हि स्मर्यत इति भावः । थस्य भगवतः क्रुधा कोपेन पुंसः अत्याहितं महाभीतिर्भवति । तानहं द्विषतः करान् संसारेषु नराधमान् । क्षिपाम्यजनमशभानासरे(री)ष्वेव योनिष । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy