SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3706 A DESCRIPTIVE CATALOGUE OF प्राज्ञानां प्रथमेनैव गुरुणा हि स्वयं पुरा । लोकायतमतं प्रोक्तं लोकविप्लवकारणम् ॥ अथवा पितामह एवात्र प्रमाणम् ; य इन्द्रविरोचनयोश्चार्वाकमतमुपदिष्टवान् , तथा गौतमोऽपि संभाव्यते । अथापि काणादशाक्यपाषण्डैस्त्रयीधर्मो विलोपितः । त्रिदण्डधारिणा पूर्व विष्णुना रक्षिता त्रयी ॥ इति स्मृतेः । End: ___इह तु प्रमाणचिन्तायाः परमप्रयोजनं दर्शयितुं प्रमेयस्य सङ्ग्रहोक्तिः सपरिकरप्रमाणमर्यादाप्रतिपादनपरत्वान्न्यायविस्तरशास्त्रस्येति । स्वातन्त्रयेण मितं सुखेतरतया यद्भाति जन्तोरिदं सर्व यस्य विभूतिरित्यवसितं स्वादं व्यनक्ति स्वकम् । अन्तस्वान्तमनन्तनन्दथुनिधेर्मोदो दृशां मादृशामाविर्भावयतु स्वयन्तु भगवानात्मानमात्मेश्वरः ।। यत्रोदासत जैमिनिप्रभृतयः श्रुत्यन्तचिन्तापरा यस्यां कन्दलयन्ति मन्दमतयः पारिप्लवाचि(हि)प्लवान् विश्वेषामिह वेङ्कटेशविदुषा विश्रान्तये वादिनां प्राचीनीतिषु पर्यशोधि सरणिः प्रायश्च निष्कण्टका ॥ शुद्धिं बिभ्रतु मादृशां फणितयः चूडान्वये केवलं प्रान्ते मिश्रमहाणि(?) नीतिनिपुणैः किन्तेष्वमन्तव्यता । युक्तं वर्गयुगे विमृश्य सरघापुष्पक्रमं यौक्तिकै रङ्गीकर्तुमशक्यनिहवगुणग्रन्थो निबन्धो मम || Colophon: इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेक्कटनाथस्य वेदान्ताचार्यस्य कृतिषु न्यायपरिशुद्धौ प्रमेयाध्याये द्वितीयमाह्निकम् ॥ अध्यायश्च समाप्तः ॥ शास्त्रञ्च समाप्तम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy