SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3707 __No. 4912. न्यायपरिशुद्धिव्याख्या-निकषा. NYĀYAPARISUDDHIVYAKHYA : NIKASA. Substance, paper. Size, 13} X 84 inches. Pages, 218. Lines, -26 ..on a page. Character, Grantha. Condition, good. Appearance, new. Begins on fol. 182a. The other work herein is Nyayaparisuddhivyākhyā (Nyāyasāra) 12. Contains Sabdādhyāya complete, Smrtyadhyāya incomplete. A commentary by a Srinivasa Sathakāpa-Yati on Nyayaparisuddhi. The commentary is named Nikaşā. Beginning : शब्दाध्यायमारभते-- ये विति । हेतुहेतुमद्भावं सङ्गतिमाहानुमोदयमिति । तयोर्मध्ये संस्थितमनुमानस्मृत्योर्मध्ये । इह हेतुसमाप्त्यनन्तरप्रकरणे इदानीं हेतुरूपानुमानस्य समाप्तत्वादनन्तरमित्यर्थः । ननु हेतुहेतुमद्भावः कथं शब्दानुमानयोरिति चेदुच्यते । अध्यायमुपसंहरति-तस्मादिति । उपसंहार श्लोकमाह --शुद्धेति । स्मृतेः प्रामाण्योक्तिस्तदितरमितीराण्णि(नां नि रसनेs. नुमानान्तर्भावोऽप्युपमितिमतेस्संभवधियः । तथा चार्थापत्तेः पुनरनुपलब्धेरपसृति स्तथा शब्दैतिचं यदवतथतिथिःभीमभः(दधीयीमहि महः) ।। Colophon: इति कवितार्किकमतङ्गजकेसरिणः सर्वतन्त्रस्वतन्त्रस्य श्रीपराङ्कशयतिपादसरोरुहभ्रमरस्य श्रीमदहोबिलाचार्यकृपापात्रस्य श्रीनिवासशठकोपयतेः कृतौ न्यायपरिशुद्विन्नि(नि)कषायां व्याख्यायां स्मृ(त्य)ध्याये द्वितीयमाह्निकम् ॥ See under the next number for the end. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy