SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3705 Colophon: इत्यत्रिगोत्रप्रदीपश्रीपद्मनाभार्यनन्द(न)स्य वादिहंसनवाम्बुदाभिधानस्य साक्षान्निगमान्तमहा(दे)शिकमातुलाचार्यस्य रहस्यशास्त्रप्रकाशकस्य जगद्गुरोः स्वानुग्रहेण स्ववंशमुत्तायितुमस्तोकाध्वरिकविविद्वन्माणकाचीघटाम्बुअरशाणिपालाधनेकाग्रहारप्रतिष्ठासमुत्थितयशस्कश्रीवेङ्कटाचार्याद्यनेकदासवर्गजननस्य वाचामगोचरबिरुदाङ्कितस्य रामानुजाचार्यस्य कृतिषु न्यायकुलिशे शरीरवादो द्वादशः ॥ No. 4911. न्यायपरिशुद्धिः. NYÁYAPARIŚUDDHIŅ. Substance, paper. Size, 13+ X 84 inches. Pages, 271. Lines, 20 on a page. Character, Telugu. Condition, good. Appear. ance, new. Complete. A critical and argumentative dissertation in support of the Visistadvaita-Vedanta%3; by Vedantadesika. Beginning: पत्युस्संयमिनां प्रणम्य चरणौ तत्पादकोटीरयोः संबन्धेन समिन्ध(मेध)मानविभवान् धन्यांस्तथान्यान् गुरून् । शुद्धिं संश्रितबादरायणतनोर्नारायणस्योक्तिभिः श्रीमान् वेङ्कटनायकस्स्थितिपदं निर्माति नीतेश्शुभम् ॥ विद्यास्थानेषु धर्येषु गण्यते न्यायविस्तरः । स च विप्लावितस्तैस्तैस्ततोऽत्र परिशोध्यते ॥ यद्यपि कथञ्चिदाक्षपादं सत्पक्षे निक्षेप्तुं शक्यम् । न च कणभक्षपक्षनिक्षेपवक्लेशः, नापि तत्कर्ता गौतमस्तामसेषु परिपठ्यते; नापि च विप्रलम्भकत्वख्यातिः, तथापि ब्रह्मसूत्रकारादिबहिष्कृतत्वान्नातीव वयमाद्रियामहे. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy