SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3704 A DESCRIPTIVE CATALOGUE OF १. सिद्धार्थव्युत्पत्त्यादिसमर्थनम्. ७. सामानाधिकरण्यवादः. २. स्वतः प्रामाण्यनिरूपणम्. ८. सत्कार्यवादः. ३. ख्यातिनिरूपणम्. ९. संस्थानसामान्यसमर्थनवादः. ४. स्वयम्प्रकाशवादः. १०. मुक्तिवादः. ५. ईश्वरानुमानभङ्गवादः. ११. भावान्तराभाववादः. ६. देहाद्यतिरिक्तात्मयाथार्थ्यवादः. १२. शरीरवादः. Beginning: यस्मादस्माभिरेतद्यतिपतिकथितप्राक्तनप्रक्रियोद्यकर्मब्रह्मावमर्शप्रभवबहुफलं सार्ध(र्थ)मग्राहि शास्त्रम् । तं विष्वग्भेदविद्यास्थितिपदविषयस्थेमभूतं प्रभूतं वन्देयात्रेयरामानुजमुनिमनघं वादिहंसाम्बुवाहम् ॥ अभेद्यं सर्वेषां हतकुमतिगोत्रप्रसरणं यतीन्द्रादेशैकप्रवणसुमनस्त्राणनिपुणम् । कठोरेष्वात्रेयान्वयतिलकरामानुजकृतं कथायुद्धेवाविष्कुरुत निशितन्यायकुलिशम् ।। सिद्धे वेदान्तवाक्यानां प्रामाण् यस्य प्रसिद्धये । व्युत्पत्तिरपि तत्रास्वि(स्ति)शब्दानामिति वर्ण्यते । अत्र कोचदाहुः नै(व)कैश्चन शब्देषु व्युत्पादोऽङ्गुलि . . याः । असिद्धे बोधकत्वस्य न चैवं ह्यन्विताभिधा ॥ वृद्धव्यवहारमन्तरेण वाक्यस्य बोधकत्वशक्त्यवधारणानुपपत्तेर्व्यवहारस्य च कार्यबुद्धिसत्त्वं निर्दिश्य व्युत्पाद्यन्त इति युक्तम् । End: पृथिव्यादेरेव तं प्रति पारार्थ्यमिति सि . . . यते । विधेयत्वादीनां हि सर्वात्मना स्वार्थ इत्यादिविशेषणे स्वरूपं शोध्यते । अस्यां श्रुतौ हि न तेषामभिव्यक्तं रूपम्. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy