SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3703 Beginning : नारायणपदस्य तत्पुरुषबहुव्रीहिनडादिफग्व्युत्पत्त्या खरभेदो भवतीति चेन्न । तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकत्या इति पूर्वपदप्रकृतिस्वरं(रः)स्यात् । बहुव्रीहौ प्रकृत्या पूर्वपदमिति सूत्रेण स्पष्टम् । नडादिभ्यः फगिति तद्धितवृत्त्या कितस्तद्धितस्येत्यन्तोदात्तत्वम् ।... End: सहस्रनामभाष्ये लोकभावन इत्यत्र पराशरभट्टाचार्यैः, दशमस्कन्धे नारायणस्त्वं न हि सर्वदेहिनामित्यत्र मुनिभावप्रकाशिकाचार्यैः कर्तृलकारेण विवरणात् । चतुर्यलुगुप्त(क्तः) तन्न संभवतीति चेत् यादसांपतिरित्यादावलुगसम्भवेऽपि अमरव्याख्याने भानुजिदीक्षितेन तत्पुरुषे कृति बहुलमिति उक्तम् । नाराय ब्रह्मदेवाय णी(णा)कृपा यस्येति नारायण इति शब्दशब्दार्थमञ्जूषाव्याख्याने मुरारिमिश्रेण व्याख्यातम् । मुनिर्गार्यः प्रियं वक्ता शिवायप्रिय इत्यपि इति ऋषिपर्यायलेखने गार्ग्यपर्याये पर्यायरत्नमालाकोशे शिवायप्रिय इति समासेनोक्तम् । अहल्यायै जारेत्यादावपि बहुलग्रहणादेव साधनीयम् । वैयाकरणाख्यायां चतुर्थ्या एवेति नाग्रहः ; उक्तरत्यिा सप्तमीतरविभक्तीनामपि अलुको दृष्टत्वात्. No. 4910. न्यायकुलिशम्. NYÁYAKULIŚAM. Substance, paper. Size, 11 x 8 inches. Pages, 221. Lines, 18 on a page. Character, Dāvanāgari. Condition, good. Appear ance,.new. : Begins on fol. 1a. The other works herein are, Vadiharisambuvahacarya-stottara 1116, Varāhāstaka 112a. en original treatise on Visiştādvaita-Vēdánta ; by Rāmānujácărya alias Vādihamsāmbuvāhācārya, the upcle and preceptor of Vedantācārya. . Complete. It deals with the following subjects in the form of 12 Vådas or discussions : For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy