SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3700 A DESCRIPTIVE CATALOGUE OP तथेति वक्तव्यत्वात् । अत एवाविद्यानिवृत्तिरेव मोक्ष इति भाष्ये श्रुतप्रकाशिकायामविद्याशब्दः प्रतिबन्धकपरो व्याख्यातः । End: __ स्वसमानाधिकरणकर्मध्वंसप्रागभावासमानकालीनकर्मध्वंसो मोक्षः । क्वचिल्लेखनदर्शनात् कर्मध्वंसप्रागभावेत्यत्र ध्वंसांशे वादिनामेव प्रमोषः प्रतीयते ; वाद्युक्तानुपूर्व्याः कचिदप्यदर्शनात् । किं वा भवतु, कीग्वा भवतु, न तत्रास्माकमाग्रहः ; परं तु सम्प्रदायविरुद्धेशे । स तु समूलमुन्मूलित इति अलमन्यवृथापरिश्रमेणेति ॥ श्रीवासरध्वीश्वरदेशिकात्मा हरिर्हदि प्राप्तरतिर्मदीये । आम्नायचूडागुरुसम्प्रदायश्रद्धाविशुद्धाशयतां विदध्यात् ।। No. 4907. नयधुमणिः. NAYADYUMANIH Substance, paper. Size, 13 x 8 inches. Pages, 528, Lines, 21 on a page. Character, Grantha. Condition, good. Appearanoe, new. Begins on fol. 21a. The other work herein is Kurésavijaya la. This work is a comprehensive exposition of the religion and philosophy of the Vēdānta as held by the school of qualified monism known as Visiştādvaita : it contains the following Prakaranas:१. शरीरलक्षणम्. ७. यथार्थख्यातितत्त्वम्. २. स्वतःप्रामाण्यम्. ८. उपोद्घातविनिर्णयः. ३. वाक्यार्थप्रदीपः. ९. कालनिरूपणम्. ४. अन्विताभिधानम्. १०. प्रत्यक्षप्रमाणम्. ५. शब्दस्थायित्वम्. ११. अनुमानप्रमाणम्. ६. श्रुतिलिङ्गादिः. १२. शास्त्रनिरूपणम्. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy