SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. ' 3699 नरसिंहगुरोः पुत्रो वरदार्यपाधनः । वीरराघवदासोऽहं तत्त्वसारं व्यवीवरम् ।। Colophon: इति श्रीवाधूलकुलतिलकश्रीनरसिंहगुरुवरतनयेन तच्चरणपरिचरणपरायणेन श्रीमहाधूलवेङ्कटार्यसम्भव श्रीवरदगुरुनिर्व्याजदिव्यकरुणासमधिगतनिगमान्तयुगलहृदयेन वीरराघवदासेन विरचिता तत्त्वसारव्याख्या रनसारिणीसमाख्या सम्पूर्णा ॥ No. 4906. दुर्वादतूलवातूलः. DURVĀDATULAVĀTÜLAỊ. Substance, palm-leaf. Size, 174 x 14 inches. Pages, 41. Lines, 8 on a page. Oharacter, Grantha. Condition, slightly injured. Appearance, new. . Complete. A controversial treatise on the meaning of Mākṣa or the salvation of soul-emancipation. Beginning : श्रीनिवासरघूत्तंसचरणौ शरणं श्रये । यसंश्रयफलज्ञानं वाचस्पतिरपीहते ॥ कतिचिदिह कलिकलुषमुषितविवेकाः प्रमाणसम्प्रदायविरोधे विनिमुक्तभया मुक्तिखरूपमन्यथयन्ति । तत्कृतमन्दमतिव्यामोहं शमयितुमयमारम्भः । यदाहुः-संसारनिवृत्तित्वं मुक्तिपदशक्यतावच्छेदकमिति तन्न ; संसारबन्धस्थितिमोक्षहेतुरित्यत्र संसारनिवृत्तेरिव " सर्वपापेभ्यो मोक्षयिष्यामि; अविद्यानिवृत्तिरेव मोक्षः, कर्मबन्धं प्रहास्यसि, स चानन्त्याय कल्पते" इत्यादिषु क्वचित्सर्वपापनिवृत्तेः, कचिदविद्यानिवृत्तेः, कचित्कर्मनिवृत्तेः, कचिज्ज्ञानसङ्कोचनिवृत्तेः, प्रत्येकं मुक्तित्वावगमेन एकत्र मुख्यत्वे अन्यत्र लाक्षणिकत्वापत्त्या विनिगमनाविरहेण मुक्तिशब्दस्य नानार्थत्वापत्त्या च प्राप्तिविरोधित्वेन संसारादीननुगमय्य तन्निवृत्तित्वं For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy