SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3701 १३. उपमानप्रमाणम्. १५. प्रमेयनिरूपणम्. १४. अर्थापत्तिः. Beginning: आस्येऽनुसन्दर्शयता हयामामाकण्ठमासादितपौरुषेण ।। वाणी मदन्तः परमेण पुंसा . . . . किमुपातनोतु ॥ सूक्ष्मस्थूलचिदचिच्छरीरं ब्रह्मैव कार्य कारणञ्चेति दर्शनम् । तत्र साङ्ख्या आत्मादेब्रह्मशरीरत्वेऽनुपपत्तिमाविष्कुर्वाणाः प्रत्यवतिष्ठन्ते । तथाहि-आत्मादेर्न शरीरत्वं तल्लक्षणविरहात् । End: तस्यासंबन्धव्यवहारस्त्वौपचारिकः मुक्तात्मादिषु भेदज्ञानार्थ विशेषोऽङ्गीकार्य इति जातिगुणादेरेव भेदत्वात् भेदस्य पृथक्त्वादिनापि तदङ्गीकारात् अर्थान्तरकल्पनानवकाशात् । मुक्तादीनां समानगुणत्वेऽपि देशाधुपाधिलक्षणैः तत्पृथक्त्वस्य सुज्ञानत्वादिति सर्व सुस्थम् ॥ Colophon: इति मेघनादारिविरचिते नयद्युमणौ प्रमेयप्रकरणं सम्पूर्णम् ।। No. 4908. नयमयूखमालिका. NAYAMAYÚKHAMĀLIKĀ Substance, palm-leaf. Size, 17 x 1 inches. Pages, 110. Lines, 9 on a page. Character, Grantha. Condition, slightly injured. Appearance, old. An exposition of the Visiştādvaita view of the Vēdānta as explained hy Rámānujācārya; by Appayadikşita. Incomplete. Beginning: श्रेयसां निधिमिव श्रिय पतिं प्रेप्सतां प्रियहिताध्वदर्शिनी । लक्ष्मणार्यहृदयानुसारिणी रच्यते नयमयूखमालिका ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy