SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8697 यश्चकार यतिराजभारतीचित्तवृत्तिषु चिरं परिश्रमम् । तस्य वैदिकसदश्शिखामणेरग्रतः क्व परवादिसम्भवः ॥ एवं स्वग्रन्थस्य बलवन्मूलकत्वं परवादिभिरप्रकम्प्यत्वञ्च उक्तमित्युपोदातोऽयं वृत्तः । अथ ग्रन्थमारभते- प्रथमाधिकरण इति । शिष्यावधानार्थमिदम् । अत्र पूर्वोत्तरपक्षावुच्येते इति शेषः । अन्यत्र व्यवहारतो न भवति व्युत्पत्तिरन्यत्र वा कश्चित्कार्यधियः कथं व्यवहरेदित्थश्च निश्चीयते । शब्दाः कार्यपरा हाते श्रुतिरतस्तत्रैव मानं पुनः प्रामाण्यं कथमश्नुवीत परिनिष्पन्ने परे ब्रह्माणि ।। साङ्गसशिरस्कवेदाध्ययनकृतः कृत्स्नवेदार्थविषय आपातप्रत्ययः कत्लवेदार्थविचाराधिकारः । तत्राध्ययनक्रमात्कर्मविचारे पूर्व कृते तदधीनकास्थिराल्पफलकत्वनिर्णयसहितब्रह्मानन्तस्थिरफलापातप्रत्यय उत्तरभागार्थविचाराधिकारः, आपातप्रत्ययश्च सं]सम्भावितप्रामाण्यविवक्षित इति सिद्धान्तस्थितिः । तत्र पूर्वपक्षी प्रभाकरः प्रत्यवतिष्ठते । See under the next number for the end. No. 4905. तत्त्वसारः-रत्नसारिणीसहितः. TATTVASĂRAŢ WITH RATNASĀRIŅI. Substanoe, palm-leaf. Size, 18 x 18 inches. Pages, 201. Lines, 9 on a page. Character, Telugu. Condition, slightly injured. Appearance, old. Begins on fol. la. The other works herein are Rāmānujasiddhantasangraha 102a, Dramidopanisud-bhāsya 123a. Complete. Same work as the above with the same commentary. See under the previous number for the beginning. For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy