SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3685 त्रयीमयी दुग्धमदुग्ध (मदुग्ध] यो मुनिः पयस्विनी सूत्रमिषादशेषतः । विपच्य चातश्चय(च्य) विमथ्य यो ददौ तदर्थगव्यं प्रणमामि तावुभौ।। त्रयीशिखरपद्धति परदुरुद्धतेरुद्धरन् अपार्थपरकत्थनान्यपि कदर्थयन्नर्थतः। समस्तपथगायिना समुदगायि यो व्यास इ. त्यमुं जितकुदर्शनं हृदि सुदर्शनं भावये ।। अद्वैतशुष्कतरुदुस्स(स्त)रहव्यवाहमहन्द्वविद्वदवतंसस(म)मंसतान्ये । शेषाविशेषमपि यं ज्ञपयन्त्यशेषास्तं वेकटाध्वरिणमिद्धगुणं प्रणौमि ॥ समुन्नयन्नार्यमतं विनिर्णयन् विघूर्णयन् दुर्नयभाञ्जि चूर्णयन् । समस्ततन्त्रेष्वसम(:) स्तुतस्तु यस्तमण्णयार्य गुरुवर्यमाश्रये ॥ यत्पादपङ्कजपरागपरागतैना यो नाम कश्चन विपश्चिदिनत्वमेति । तन्त्रस्वतन्त्रममलं कमलानिवासतातार्यमार्यजनधुर्यममुं श्रयेय ॥ यस्मात्यरस्मादिव भावनीयादध्यैषि भाष्यं सकलैरदूष्यम् । पूर्वेण तन्त्रेण समं समस्तं तं श्रीनिवासाध्वरिणं वृणीय ।। अग्रजचरणानुग्रहजाग्रदशेषप्रशस्तशास्त्रगतिः । श्रुत्यन्तभाष्यदूषणकृत्यानधुना धि(धु)नोमि तानबुधान् ।। सुदर्शनाचार्यनिदर्शिताध्वनां कियान् भवेत् ध्वान्तविधूनने श्रमः । तथापि दोषातिगभाष्यभास्वतः स्वत-प्रकाशाय यते कृतेर्मुखात् ।। भाष्यार्णवमवतीर्णो विस्तीर्ण यदवदं नयद्युमणौ । साङ्कप्य तत्परोक्तीविक्षिप्य करोमि तोषणं विदुषाम् ॥ सिद्धान्तपद्धतिश्रद्धानिर्दिधारयिषावशात् । स्खलितं दळितं वापि सन्तो गृह्णन्त्वमत्सराः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy