SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3684 Beginning: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir रामानुजायै वेदान्तदेशिकं प्रणमाम्यहम् । श्रीवासं परकालं च वीरराघवदेशिकम् ॥ श्रीशैलवंशकलशाम्बुधिपूर्णचन्द्रमाचार्य दीक्षितगृहीतसमस्तशास्त्रम् । ख्यातं दिशासु महनीयगुणाम्बुराशिं वन्दामहे जयवराभिधदेशिकेन्द्रम् ॥ भ्राता तस्याभिजातानुपमनिपुणधीस्सर्वतन्त्र स्वतन्त्रस्त्राता नैतादृशोऽन्यो निगमशिरस इत्याहिमाद्रया च सेतोः । जाताभिख्यो विभाति प्रतिमतकथकाटोपनीहारचण्डज्योतिर्भूतप्रतापो विमलगुणनिधिः श्रीनिवासार्यवर्यः || प्रायच्छन्निजवैश्वदेवसमये माध्वैस्समभ्यर्थितः कारुण्याच्छतदूषणनिगदितान्दोषान्परोच्चाटनान् । तेषां वीक्ष्य तु चन्द्रिकादिषु पुनर्दर्पान्धतां तादृशीं वेदान्तार्यविभावसुस्समजनि श्री श्रीनिवासात्मना ॥ वेदान्तार्यशिखामणिः किमथ वा श्रीभाष्यकारो भवेदाहोस्वित्खलनिग्रहाय स हयग्रीवावतारोऽपरः । इत्थं पण्डित मण्डली बहुमतं श्री श्रीनिवासाभिधं वन्दे देशिकसार्वभौममनिशं वादीभकण्ठीरवम् ॥ प्रपद्ये तत्त्वमार्ताण्डं ध्वान्तविध्वंसनं शुभम् । यत्प्रभावान्निरस्ताभूच्चन्द्रिका माध्वजीविनी | जगज्जन्मस्थेमाप्ययनियमनामयमहिमा नतत्राताभीतिप्रदमृदुळकारुण्यपटिमा । त्रयीशृङ्गाभङ्गप्रगुणगुणसर्वस्वगरिमा रमानेता चेत पदमिदमुपैतु प्रतिपदम् ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy