SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3673 गुरुन् कृपागुरून् नत्वा धृत्वा च तदनुग्रहम् । सतां सन्तोषमाधित्से जिज्ञासादर्पणार्पणात् ।। इह तावत् त्रय्यन्तसन्ततिसमर्थनाय प्रवृत्तेन भगवता बादरायणेन प्रणीतानि ब्रह्मसूत्राणि । तेषां परकीयव्याख्यानप्रत्याचिख्यासया भवभयाभितप्तभुवनभागधेयवैभवभावितावतरणो भगवान् भाष्यकारः प्रववृते । तत्रेदमादिमं सूत्रम्-अथातो ब्रह्मजिज्ञासा । तत्र जिज्ञासाशब्दो मीमांसाशब्दवद्विचारे रूढ इति केचित् । प्रमितिरूपफलेच्छारूपया जिज्ञासयार्थादाक्षिप्तो विचार इत्यपरे । इच्छाया इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिह विधीयत इति श्रीमद्भाष्यकाराः । तेषामयमा तेषामयमा शयः तत्र नाद्यः पक्षो युक्तः; ज्ञाधातोरिच्छायामार्ध(धातुकस्य)धातोः कर्मणस्समानकर्तृकादिच्छायां वेति सनो विधानेन ज्ञानेच्छाया एव तदर्थतौचित्यात् । . End: अतः कर्मसमाराध्यो वेदार्थश्च हरिय॑तः । अधीत्य वेदान् कर्माणि विचार्येतद्विचिन्तनम् ।। युक्तमित्यथशब्दार्थस्तदानन्तर्यमेव नः । अतश्शब्दोऽपि तस्यैव हेतुभावाभिधायकः ॥ अधीत्य कर्मा(सा)ङ्गान्निगमान्विचार्य कर्मास्थिरस्वल्पफलं प्रधार्य । तस्मादकस्मात् प्रविरज्य कार्य()पर्यायतो ब्रह्मविचारणा(थैः) । Colophon: इति श्रीशैलकुल(तिलक)ताताचार्यनन्दनेन लक्ष्माम्बागर्भशुक्तिमुक्तामणिना कौण्डिन्यश्रीनिवासदीक्षितकरुणाकटाक्षवीक्षा . . . . निजाग्रजाण्णयाचार्यदीक्षितानुग्रहगृहीतचतुस्तन्त्रनियन्त्रितस्वान्तेन श्रीनिवास विदुषा विरचितं जिज्ञासादर्पणं समाप्तम् || For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy