SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8674 A DESCRIPTIVE CATALOGUE OF No. 4884. ज्ञानयाथार्थ्यवादः. JÑANAYATHĀRTHYAVĀDAH. Pages, 50. Lines, 7 on a page. Begins on fol. 34a of the MS. described under No. 3121. Complete. A Visitsadvaita-Vedanta work which supports the view that our perceptive knowledge of things accords with reality ; by Anantārya, a resident of Yadavādri (Melkote). Beginning : जगज्जन्मस्थमप्रविलयमहानन्दलहरीनिदानं श्रीकान्तं निरुपधिककारुण्यजलधिम् । समाराध्य श्रीमद्यतिपतिमतं तन्यत इदं मतीनां याथार्थ्य यदि(दु)गिरिजुषानन्द(न्त)विदुषा । ज्ञानत्वव्यापकं याथार्थ्यमिति वेदान्तसिद्धान्तः । यद्यपि नैयायिकमतेऽपि “सर्व ज्ञानं धर्मिण्यभ्रान्तं प्रकारे तु विपर्ययः" इतिन्यायेन भ्रमस्यापि धयंशे प्रमात्वाङ्गीकारात्तद्वति तत्प्रकारकत्वरूपयाथायें ज्ञानत्वव्यापकत्वमक्षुण्णम् ; तथापि ज्ञानत्वनिरूपितप्रतियोगिवैयधिकरण्याघटितव्यापकत्वस्य सिद्धान्त्यभिमतस्य नैयायिकैरस्वीकारान्न दोषः ; धर्मितावच्छेदकांशे प्रमात्वस्य निरुक्तव्यापकतानाश्रयत्वात् । उक्तच जिज्ञा. साधिकरणे भाष्ये यथार्थ सर्वविज्ञानमिति वेदविदां मतमिति । अत्र सर्वशब्देन प्रतियोगिवैयधिकरण्य()घटितज्ञानत्वनिरूपितव्यापकत्वमेव विवक्षितम् । End: अत एवाद्वैतवादिभिरपि प्रत्यक्षस्थले अनिर्वचनीयख्यातिः परोक्षेऽन्यथाख्यातिरङ्गीकृतेत्यादिकं वादान्तरे प्रपश्चितमिति सर्वमवदातम् ॥ Colophon: इत्यनन्ताचार्यकृतिषु ज्ञानयाथार्थ्यवादः ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy