SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3672 A DESCRIPTIVE CATALOGUE OF End: एवंविधप्रतिबोधाभावेऽपि एकदेशज्ञानमात्रेणापि भरसमर्पणं कुर्वतामीदृशप्रतिबोधः परमकारुणिकस्य भगवतः प्रसादात्काले भविष्यति । सर्वमवदातम् । इदं सर्वमप्यर्थजातं द्रविडदेशवासिनामाचार्यैस्तद्भाषया प्रणीते तत्त्वत्रयचुलके सजन्हेणाभिहितम् । सकलदेशवासिनामपि विदुषामवगमायास्माभिस्संस्कृतभाषया सम्यगुपपादितम् ॥ वरदगुरुरवादीद्वाव(दू)काग्रयायी गुरुजनपरतन्त्रस्सर्वतन्त्रस्वतन्त्रः । चिदचिदधिपतीनां चिन्तनाचक्रमेतत् प्रणिहितहरिचक्रान् प्रीणयन् प्राण - भाजः ॥ चिदचिदीश्वरतत्त्वनिरूपणं वरदनायकसूरिनिगुम्भितम् । परमपूरुषभक्तिपरायणाः प्रतिपदं परिपश्यत सूरयः ।। Colophon: समाप्तोऽयं ग्रन्थः ॥ No. 4883. जिज्ञासादर्पणः. JIJÑĀSĀDARPAŅAI. Substance, paper. Size, 8 x 65 inches. Pages, 134, Lines, 14 on a page. Character, Telugu. Condition, good. Appearance, new. Complete. An elaborate investigation into the meaning of the word Jijnäsă in the first aphorism in the Vedanta-Sūtras. By Srinivasa, son of Srinivasatátārya and Laksmaruba, and the disciple of Kaundinya-Srinivasadikșita. Beginning: भवबन्धं जिहासन्तो यमन्तरसं . . . . . . । जिज्ञासन्ते सदा सन्तस्तमनन्तमुपास्महे ॥ For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy