SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 3671 तया प्रदर्शयंस्तत्र तत्राप्युपनिषदां तत्त्वप्राधान्यस्य शारीरके सूत्रितत्वादिहापि तत्प्रधानतया व्यपदिशति ॥ No. 4882. चिदचिदीश्वरतत्त्वनिरूपणम्. CIDACIDIŚVARATATTVANIRÜPAŅAM. Substance, paper. Size, 111 X 84 inches. Pages, 31. Lines, 18 on a page. Character, Dēvanāgarī. Condition, good. Appearance, now. Boxins on fol. 17a. The other works heroin are Visistadvaitasiddhanta 12, Astädaśarahasyárthavivarana 35a. Complete. An investigation into the natare of the soul, the world and Īsvara. By Varadanayaka-suri. Beginning : श्रीमत्रय्यन्तसिद्धान्तगुरुपुत्रेण वर्ण्यते । सत्त्वोत्तरप्रसादार्थं तत्त्वत्रयनिरूपणम् ॥ यतिपतिमतनिष्ठान्यामुनार्यप्रबन्धैरधिगतपरमार्थानास्तिकान्प्रीणयिष्यन् । चिदचिदधिपतीनां चिन्तनाय प्रबन्धं व्यतनुत वरदार्यः सर्वतन्त्रस्वतन्त्रः ।। सर्वतो नारायणस्य चरणावुपायत्वेनोपेयत्वेनाभिगच्छतां प्रथमं प्रकृत्यात्मभावादिनिवृत्यर्थ तत्त्वत्रयनिरूपणं कर्तव्यमेव । तत्त्वत्रयमित्यचेतनं जीवः प्रव(प)रश्च कथ्यते । तत्र तत्त्वमिति प्रामाणिकत्वेनाभिधीयते । तच्च द्विविधम्-द्रव्यमद्रव्यं चेति । तत्राद्रव्यं दशविधं भवति-सत्त्वारत्त्व रजस्तमश्शब्दस्पर्शरूपरसगन्धास्संयोगश्शक्तिः-इति दशविधमद्रव्यम् । द्रव्यं षड्डिधम्-अव्यक्तः, कालः, जीवः, ईश्वरः, नित्यविभूतिः, धर्मभूतज्ञानम्-इति । For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy