SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF 3670 Colophon: इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु गीतार्थसहरक्षा सम्पूर्णा || No. 4881. गीतार्थसङ्ग्रहरक्षा. GITĀRTHASANGRAHARAKŞA. Substance, palm-leaf. Size, 174 x 1 inches. Pages, 34. Lines, 8 ___ on a page. Character, Grantha. Condition, injured. Appear ance, old. . Begins on fol. 117a. The other works herein are Pancaratraraksa. la, Nikseparaksa 756, Rahasyaraksa 1330. Complete. Slightly different from the above. Beginning : मानत्वं भगवन्मतस्थ महतः पुंसस्तथा निर्णय स्तिस्रस्सिद्धय आत्मसंविदखिलाधीशानतत्त्वाश्रयाः । गीतार्थस्य च सङ्घहस्स्तुतियुगं श्रीश्रीशयोरित्यमून् यद्न्थाननुसंदधे यतिपतिस्तं यामुनेयं नुमः ।। श्रीमद्वेङ्कटनाथेन यथाभाष्यं विधीयते । भगवद्यामुनेयोक्तगीतासज्जहलक्षणम् ॥ तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः । तत्त्वमेको महायोगी हरिर्नारायणः परः । आलोड्य सर्वशास्त्राणि विचार्य च पुनःपुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदा ॥ इत्यादिभिः तत्त्वहितरूपं समासादध्यात्मशास्रसारार्थमृषयः सञ्जगृहुः । तदेतदुभयं सर्वोपनिषत्सारसङ्कलनात्मिकायां भगवद्गीतायां प्रतिपाद्य For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy