SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 3668 www.kobatirth.org Beginning : Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF No. 4880. गीतार्थसङ्ग्रहरक्षा. GITARTHASANGRAHARAKṢÄ. Pages, 77. Lines, 10 on a page. Begins on fol. 131a of the MS. described under No. 2851. Complete. A commentary on the Gitarthasangraha of Yamunacarya; by Vedantadesika.. श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी | वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ गीतोपनिषदाचार्य प्रणमे पुरुषोत्तमम् । येनावतारिता लोके गीतोपनिषदात्मिका ॥ भाष्यकृत्परमाचार्य प्रपद्ये यामुनं मुनिम् । विशोध्य गीतातत्त्वार्थं कृतो येनार्थसङ्ग्रहः || तस्मै रामानुजार्याय नमः परमयोगिने । ( : ) श्रुतिस्मृतिसूत्राणामन्तर्ज्वर मशीशमत् || प्रणम्य शिरसाचार्यान् तदादिष्टेन वर्त्मना । गीतार्थसङ्ग्रहव्याख्या क्रियते सुमनामुदे || क यामुनेयस्सर्वज्ञः क्वाहमज्ञानशेवधिः । क च तत्सूक्तिगाम्भीर्य व व्याख्या मन्दधीकृता ॥ आचार्या ह्यत्र कर्तारो न मे कर्म (र्तृत्वशेमुषी । विलेख्यकरणीभूता साहमस्मिन् विलेखिनी || यद्यस्त्यत्र ह्यनुक्तं वा दुरुक्तं वानसूयतः ( वः) । कृपया परयोपेताः क्षन्तुमर्हन्ति साधवः || अनाद्यविद्याकर्मवासनारुचिप्रकृतिसम्बन्धैरनादितश्चक्रवत्परिवर्तमान For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy