SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra THE SANSKRIT MANUSCRIPTS. www.kobatirth.org विद्या राजन्न से विद्या मम विद्या न हीयते । विद्याहीनस्तमोध्वस्तो नाभिजानाति (सि) केशवम् ॥ मायां न सेवे भद्रं ते न वृथा धर्ममाचरे । शुद्धभावं गतो भक्तचा शास्त्राद्वेद्मि जनार्दनम् ॥ इति ग्रन्थद्वयोक्तं सञ्जयधृतराष्ट्रयोः परस्परवैलक्ष विवक्षि तवेति फलितार्थः ॥ इति श्रीगीतार्थसङ्ग्रहे अष्टादशोऽध्यायः ॥ कान्तापयन्तसूरीं गीतामहादरीमध्यादयं प्राप्योऽर्थसङ्ग्रहः || · चिते यदि कृष्णार्जुनावस्मिन् समये प्रसादनीयौ on a page. ance, old. . गीताशास्त्रमिदं पुण्यं यः पठेत्संयतः पुमान् । विष्णोस्तत्पद्माप्नोति भयशोकादिवर्जितम् ॥ Acharya Shri Kailassagarsuri Gyanmandir यदीरिकाम् (तात्) । आत्रेयगोत्रजातेन कृष्णमार्योद्भवेन वै । गीतार्थसङ्ग्रहंचा (हश्चा) द्य नृसिंहार्येण लिख्यते ॥ No. 4879. गीतार्थसङ्ग्रहः - भगवद्गीताव्याख्या. GITĀRTHASANGRAHAH : BHAGAVAD GITĀVYĀKHYĀ. Substance, palm-lcaf. Size, 163 x 14 inches. Pages, 322. Character, Telugu. Condition, injured. Addhyāyas 1 to 17 complete, 18th incomplete. Same work as the above. For Private and Personal Use Only 3667 Lines, 5 Appear
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy