SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3066 A DESCRIPTIVE CATALOGUE OF उत्तुङ्गरत्नविलसन्नखचक्रवाळज्योत्स्नाभिराहतमहद्धृदयान्धकारम् ।। वेङ्कटवरदाचार्यस्स जयति शान्त्यादिषडणैकनिधिः । यस्याहमत्र जन्मनि चरणौ साश्रेत्य लब्धसत्ताकः ।। श्रिय पतिरखिलहेयप्रत्यनीककल्याणकतान(:), स्वेतरसमस्तवस्तुचिदचिवस्तुशेषी, * सकलमुमुक्षुजनानुजिघृक्षया परमपुरुषार्थलक्षणमोक्षसाधनभूतं सकलवेदान्तसारतममर्थ प्रकाशयाञ्चकार । एवंरूपभगवत्प्रवृत्तिं जानन्नपि धृतराष्ट्रः प्रबलतरपापवासनाप्रमृष्टविवेकस्सुयोधनविजयबुभुत्सया सञ्जयं पृच्छति-- धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ।। (व्या). हे सञ्जय ! धर्मक्षेत्रे धर्मानुष्ठानोपयोगे विशिष्टदेशभूते । कुरुक्षेत्रे कुरुर्नाम पाण्डवधार्तराष्ट्राणां कूटस्थो राजा तस्य क्षेत्रं तस्मिन् कुरुक्षेत्राख्यदेशे । युयुत्सवः योद्भुमिच्छवस्सत्तः । समवेताः सम्मिळिताः । मामका मदीया दुर्योधनादयः । पाण्डवाः पाण्डुतनया युधिष्ठिरादयश्च । किमकुवेत किं कृतवन्तः ।। __ सञ्जय उवाच-दृष्ट्वा तु पाण्डवानीकमिति ।। End: नीतिश्च । ध्रुवा निश्चला । इत्येवं मम मतिस्सञ्जाता । तव तु नैवं मतिरस्तीति भावः ॥ अत्र For Private and Personal Use Only
SR No.020195
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 10
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1911
Total Pages380
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy