SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1690 A DESCRIFTIVE CATALOGUE OF ततस्समाययौ सूतः श्रुत्वा पौराणिकोत्तमः । ऋषयोऽभ्यागमन् सर्वे जटावल्कलधारिणम् ॥ श्रोतुकामाः कथास्तत्र परिरी)ता मुनिपुङ्गवम् । भगवन् श्रोतुमिच्छामः क्षेत्रमाहात्म्यमुत्तमम् ।। अस्मिन् लोके विशेषेण भुक्तिमुक्तिप्रदं वद । कुत्रास्ति क्षेत्रराजाख्यं वसतां कर्मनाशनम् ।। ऋषीणां वचनं श्रुत्वा सूतः पौराणिकोऽवदत् । . सम्यक् पृष्टं महाभागा वक्ष्यामि शृणुतादरात् ॥ ईश्वरेण पुरा प्रोक्तं गिरिपुत्र्यै कृपाळुना । भवतां तत्प्रवक्ष्यामि महापातकनाशनम् ।। इति गरपुरमेतद्धाम गौरीप्रियेशो , हिमगिरितनुजायै वर्णितं क्षेत्रराजम् । अहमिव भवतां वै वच्मि दिव्यं मुनीन्द्राः पुनरपि च रहस्यं केशिसंहारमद्य ॥ Colophon: इति श्रीस्कन्दपुराणे गरळपुरीनाथमाहात्म्ये उमामहेश्वरसंवादे प्रथमोऽध्यायः ॥ End: य एतच्छिवधाम्नश्च माहात्म्यं परमाद्भुतम् । यत्र कुत्र वसञ्छृण्वन् पठन् वा पुस्तके(क) लिखेत् ॥ लिखितं पुस्तकं वापि पूजयन्ननुमोदयन् । स सर्वोऽभीष्टमाप्नोति परे मुक्तिमपि व्रजेत् ।। इत्युक्तमेतद्विषकन्धरेण सम्यग्भवान्यै भवतां मया च । तस्माद्भवन्तो निवसन्तु तत्र श्रीभूमिकैलासपुरे सुखेन ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy