SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTG. 1689 Complete in 12 Adhyāyas. This treats of the holiness and greatness of Garalapurī. Beginning : वागीशाद्यास्सुमनसस्सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ व्यासं वसिष्ठनप्तारं . . वासिष्ठाय नमो नमः ॥ पाराशय परमपुरुषं विश्ववेदैकयोनि विद्याधारं विमलमतिदं वेदवेदान्तवेद्यम् । शश्वच्छान्तं शमितविषयं शुद्धबुद्धिं विशालं वेदव्यासं विमलयशसं सर्वदाहं नमामि ।। सुरासुरैस्सेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका। विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ नाचाम्बिकाशङ्कररूपभेदमढ(बई)क्यभावां निगमान्तसाराम् । परापरां योगिमनोऽम्बुजस्थां नझुण्डलिंङ्गाकृतिमाश्रयामि ॥ श्रीमद्विरिश्चिहरिमानसनीरजातपीठाधिरूढपरतत्त्व सदाशिवन्त्व()म् । नित्यश्च निष्कळमजं सकलं प्रपद्य(ये) नझुण्डलिङ्गवपुषं गिरिजासनाथम् ॥ मुनयशैनकाद्यास्तु नैमिशारण्यवासिनः । सत्रमारेभिरे कर्तु तत्र द्वादशवार्षिकम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy