SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1688 A DESCRIPTIVE CATALOGUE OF Beginning: शतानीक उवाचमया हि देवदेवस्य विष्णोरतुलतेजसः । श्रुतास्सम्भूतबस्सर्वा गदतस्तव सुव्रत ।। यदि प्रसन्नो भगवाननुग्राह्योऽस्ति(स्मि)वा यदि । तदहं श्रोतुमिच्छामि नृणां दुःखप्रणाशनम् ।। स्वप्ना हि सुमहाभाग दृश्यन्ते ये शुभाशुभाः । फलानि ते प्रयच्छन्ति तद्गुणान्येव भार्गव ।। ताहक पुण्यपवित्रश्च नृणामतिशुभप्रदम् । दुःखप्नोपशमं याति तन्मे विस्तरतो वद ॥ शौनक उवाचइदमेव महाराज पृष्टवान् खपितामहम् । भीष्मं धर्मभृतां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः ॥ End: आकाशात्पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रतिगच्छति ॥ पुराणोपपुराणेषु विष्णोः स्तोत्राणि जाग्रति । तान्यनेन न तुल्यानि सत्यं सत्यमिति(स्थितिः) ॥ No. 2411. गरलपुरीमाहात्म्यम्. GARALAPURIMAHĀTMYAM. Substance, palm-leaf. Size, 14 x 13 inches. Pages, 69. Lines, 8 on a page. Character, Grantha. Condition, good. Appearance, old. Begins on fol. 22a. The other works herein are Subrahmanya. māhātmya la, Varalakşmīnūjāvidhi 57a, Varalaksmīvratakatha 60a, Gayatrihrdaya 63a, Gayatrikavaca 66a, Sraddhavisayasmrtivacana 68a. For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy