SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. मातृवंशे मृतायाश्च (नाव) गतिर्यासां न विद्यते । तासामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ अग्निदग्धाश्च ये केचित् नाग्निदग्धास्तथापरे । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ आत्मोपघातिनो ये च परेषां ये च घातुकाः । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् || अरण्ये च रणे ये च ये हताः क्षुधया तृषा । भूतप्रेतपिशाचैश्च तेभ्यः पिण्डं ददाम्यहम् || ७. कन्यादानप्रशंसनम्. ८. कन्यापुष्करयोगे पञ्चमदिवसे गोदानप्रशंसनम्. Acharya Shri Kailassagarsuri Gyanmandir Colophon: इति स्कन्दपुराणे कृष्णापुष्क (र) माहात्म्ये नवमोऽध्यायः ॥ १. कृष्णास्नानमहिमानुवर्णनम्. २. कन्यापुष्करमाहात्म्यवर्णनम्. ३. कन्यापुष्करयोगे धर्ममार्गप्रशंसनम्. ४. कन्यापुष्करयोगे प्रथमदिवसे सालग्रामदानमहिमानुवर्णनम्. ५. कन्यापुष्करयोगे द्वितीयदिवसे भूदानप्रशंसनम्. ६. कन्यापुष्करपुराणश्रवण महिमानुवर्णनम्. No. 2392. केरलमाहात्म्यम्. 1675 For Private and Personal Use Only KERALAMĀHĀTMYAM. Substance, palm-leaf (Sritala). Size, 83 X 14 inches. Pages, 226. Lines, 6 on a page. Character, Grantha. Condition, good. Appearance, old. Begins on fol. 1a. The other works herein are Dvadasamañjarikāvivarana 114a, Keralacaritra (Malayalam language) 162a.
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy