SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1674 A DESCRIPTIVE CATALOGUE OF वालखिल्यादिऋषयो ये च मासोपवासिनः । • पक्षोपवासिनः केचिदन्ये वै वायुभोजनाः ।। जलशय्यास्तथैवान्ये पङ्कलनास्तथापरे । एकपादेन तिष्ठन्त आदित्याभिसुखं स्थिताः ॥ निरुच्छासास्तथैवान्ये तथा चोर्ध्वमुखाः स्थिताः । दण्डोलूखलिनः केचित्रातस्सायाग्निपूजकाः । एत चान्ये च बहवः मुनयस्ते तपोधनाः । आगत्य नैमिशारण्यमशेषगुणसंयुतम् । कर्तुमारेभिरे सत्रमथ सूतरसमाययौ ॥ तमागतं महात्मानं जटावल्कलधारिणम् । अभिवाद्य महात्मानो महाभक्तिसमन्विताः ॥ चित्राः श्रोतुं कथास्तत्र परिवत्रुः समन्विताः । ऋषयः-- कन्यागते सुराचार्ये कृष्णामाहात्म्यमञ्जसा । श्रोतुमिच्छामहे सूत वक्तुमर्हसि तत्त्वतः ।। सूतः-- कन्यागते सुराचार्ये त्रैलोक्ये यानि सन्ति च । तानि सर्वाणि तीर्थानि कृष्णायां प्रविशन्ति हि ॥ तिस्रः कोट्यर्धकोटि(ट्य)श्च तीर्थानि भुवनत्रये । आयान्ति कृष्णवेण्णायां कन्यायुक्ते बृहस्पतौ ॥ कृष्णायां प्रविशन्त्येव सर्वतीर्थानि पुष्करः । End: अस्मत्कुले मृता ये च गतिर्येषां न विद्यते । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy