SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1676 End : www.kobatirth.org Adhyāyas 1 to 55, complete; 56th incomplete. This describes how Parasurama, after making a gift of the country he conquered, created anow the Kerala ( Malabar ) country, how he consecrated the various holy waters and places therein, and how he organised the various castes there and framed 64 special rules for their guidance. Beginning: A DESCRIPTIVE CATALOGUE OF Colophon: Acharya Shri Kailassagarsuri Gyanmandir वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । विश्वामित्रो मृकण्डुश्चागस्त्यो नारदस्तथा ॥ तृणबिन्दुश्शतानन्दो गौतमश्च तपोधनः । अत्रिश्च ऋश्यशृङ्गश्च दुर्वासस्तप्ततेजसः ॥ पराशरस्य शिष्याश्च वेदव्यासो महामुनिः । एते च मुनयस्सर्वे आगतास्तत्र भारत || तान् दृष्टा भार्गवो रामः प्रत्युत्थाय कृताञ्जलिः । साष्टाङ्गं संप्रणम्याथाभिवादनपूर्वकम् ॥ अर्घ्यपाद्यं समादाय पृथगासनमेव च । गन्धपुष्पाक्षतैस्सम्यक् पूजयामास भार्गवः ॥ उदयोद्भवाय भूपाय सामन्ताय महात्मने । दत्वा राज्यश्च भूमिश्च प्रययौ भार्गवस्तथा ॥ पश्चादागत्य रामश्च सुब्रह्मण्यालये शुभे । अष्टयोजनभूमिन्तां द्विधाकृत्याथ भार्गवः ॥ एकभागं कुमाराय एकभागं शिवाय च । द्विभागभूमिरक्षार्थ ददौ च भृगुनन्दनः ॥ इति श्रीभूगोलपुराणे केरलमाहात्म्ये पञ्चपञ्चाशोऽध्यायः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy