SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1671 THE SANSKRIT MANUSCRIPTS. आस्थानमण्टपे दिव्ये रत्नस्तम्भशतावृते । वितानैर्बहुभिर्युक्ते तोरणाद्यैरलङ्कते ॥ दिव्यसिंहासने खीये संस्थाप्य सुसमाहितः । अर्चयामास तुष्टात्मा भक्तया परमया शिव. ततः पप्रच्छ कुशलं सत्यलोकनिवासिनः । पितुर्मम महेशानस्सर्व निरवशेषतः ॥ अहञ्च तस्य कुशलं पृष्टवान् मुनिसत्तम । इति ब्राह्मपुराणे ब्रह्मनारदसंवादे प्रथमोऽध्यायः ।। षडब्दवासी ब्रह्मत्वं द्वादशाब्दं वसेत्तु यः । वैकुण्ठवासिनां देवि स हि श्रेष्ठतमो भवेत् ॥ इति तद्वचनं श्रुत्वा कमला कमलप्रिया । विच्छिन्नसंशया भूत्वा मुमोद पतिना सह ।। End: ततःप्रभृति लोकेऽस्मिन् चक्रं कृन्तति नारद । कपाला धारयत्य(न्त्य)द्य कं कं कुर्यादितीव हि ॥ भविष्यति महान् वादः सर्वत्र जगतीतले । एतदुक्तं महाभाग हत्यावृत्तान्तमद्भुतम् ॥ . य एतच्छृणुयान्मर्त्यः भक्या परमया मुदा । स सर्वपापनिर्मुक्तो विष्णुसायुज्यमामुयात् ।। Colophon: इति कुन्दारण्यमाहात्म्ये षष्ठोऽध्यायः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy