SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1672 A DESCRIPTIVE CATALOGUE OF No. 2390. कुरुक्षेत्रमाहात्म्यम्. KURUNG AKSĒTRAMAHĀTMYAM. Substance, palm-leaf. Size, 171x1g inches. Pages, 86. Lines, 7 on a page. Character, Grantha. Condition, injured. Appear. ance, new. Adhyāyas 1 to 6, complete. A portion of the Brab manda-Purāņa, treating of the greatness of Tirukkurungudi and of the Vişnu shrine therein ; this place is a village in the Tinnevelly district of the Madras presidency. Beginning: तदिदं जगदुत्पत्तिस्थितिसंहारकारणम् । शासनं शाश्वतं विष्णोश्श्रीकुरुङ्गनिवासिनः ॥ श्रीवैशम्पायन उवाचअशेषमिदमाख्यातं त्वया वेदविदां वर । विष्णोर्माहात्म्यपादांशञ्जगच्चिदचिदात्मकम् ।। तत्क्षेत्राणान्तु माहात्म्यं श्रोतव्यं भवतो मया । सार्वा(सर्व)न्तावाद्वशेषेण वक्तुमर्हसि मानद ॥ श्रीवेदव्यासःविष्णोः क्षेत्राण्यनन्तानि श्रुतानि हि जगत्पतेः । संख्यातुं नैव शक्तोऽस्मि यथाज्ञातं मया शृणु । पुरा देवास्समेता वै सेन्द्रास्सर्षिपुरोगमाः । आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि ॥ पितरो लोकपालाश्च मेरुशृङ्गसमाश्रिताः । देवकार्य विचिन्वन्तो दैत्यदानवपीडिताः ॥ For Private and Personal Use Only
SR No.020189
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 04 Part 02
Original Sutra AuthorN/A
AuthorM Rangacharya
PublisherGovernment of Madras
Publication Year1908
Total Pages339
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy